________________
૨૦૦
ईसा -विसाय-मच्छर - हरिसा - मरिसाइविविहरूवेहिं । फुडमिंदजालिओ इव, वामोह इमं जिणिंद ! तओ ॥ ३४ ॥ मोहमहारिपरवसं, जयबंधव! रक्ख मं खमाविजओ । पिच्छंता' न हु पहुणो, भिच्चमुवेहं तिवसणगयं ॥ ३५ ॥ भावरिउणो तये चिय, हणियव्वा मह चिरेण वि परेण । ता कीस गजनिमीलं, कुणसि ? मुणंतो समत्थो वि इच्चाइ वुच्चइ ? किमेत्थ समत्थवत्थुवित्थारसव्वपरमत्थविउस्स सब्भावगब्भभणिएहि पसीय देहि, दिट्ठि सया सुहकरं जिणवल्लहं मे ॥ ३७ ॥
॥
तुज्झ ।
१. 'पेच्छतं ' इति अ० ।
Jain Education International
महाभक्तिगर्भा सर्वज्ञविज्ञप्तिका
इति महाभक्तिगर्भा सर्वज्ञविज्ञप्तिका
*
२. 'सुहकरी' इति अ० ।
For Private & Personal Use Only
३६ ॥
www.jainelibrary.org