________________
२३. चतुर्विंशति - जिनस्तोत्राणि
१. ऋषभजिनस्तोत्रम्
भीमभवसंभमुब्भंत जंतुसंताणताणदाणखमं । उसभं जिणवसभमहं', थुणामि भावेण भुवणगुरुं ॥ १ ॥ चविउं सव्वट्ठाओ, कसिणचउत्थीए तुममसाढस्स । ओइन्नो उद्धरिउं, जयमिव इक्खागभूमी ॥ २ ॥ चित्तबहुलट्ठमीए, धणुम्मि रासिम्मि कणयगोरंगो । जाओसि तुमं जयगुरु, जणमाणो तिहुयणपमोयं ॥ ३॥ चउहिं सहस्सेहि समं, सामंताणं तणं व चइयसिरिं । चित्तबहुलट्ठमीए, छट्ठेण तुमं विणिक्खंतो॥ ४॥ फग्गुणबहुले एक्कारसीए तं देव! पुरिमतालम्मि । वाससह स्सस्संते, संपत्तो केवलालोयं ॥ ५॥ चुलसीइपुव्वलक्खे, सव्वाउं धरिय माह किण्हाए । तं तेरसीए निव्वुय! जिण जय अट्ठावयगिरिम्मि ॥ ६ ॥ २. अजितजिनस्तोत्रम्
३
हरिसभरनिब्भरुब्भिन्नपुलयसुररायनमियकमकमलं । पबलंतरारिअजियं, थुणिमो भत्तीऍ जिणमजियं ॥ १ ॥ विजयविमाणं उज्झिय, अउज्झनयरीय देव ! वइसाहे । सुद्धाए तेरसीए, उवचियपुन्नो तमोइन्नो ॥ २ ॥ विसरासिम्मि असम्मोह ! माहधवलाऍ अट्ठमीऍ तुमं । जच्चतवणिज्जवन्नो' सूरो इव जिण! पसूओसि ॥ ३ ॥
१. जिणवरवसभं इति जे० । २. तिणं इति का०छा० । ३. उप्पन्नं केवलं नाणं इति म० ४. पयकमलं इति म० । ५. पुंजो इति म० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org