________________
१६८
चतुर्विंशति-जिनस्तुतयः
सव्वजगबंधवाणं, पहाण सिवपुर पहाण सुगणाणं । भदं सदसण-सम्मं नाण-चरणा णव जिणाण ॥ २॥ जेण अणेगे जीवा, तारंसु तरिहिं तितह तरिति लहुँ। भीमभवजलहितोयं, जिणमयपोयं तमल्लियह ॥ ३॥ वरकमलकंतिकाया सत्तिकरा मोरवाहणा तुरियं । पन्नत्ती कुणउ सुहं, जिणिंद भत्ताण सन्नाणं ॥ ४॥
४. अभिनंदनजिनस्तुतिः अद्भुट्ठ धणुसयतिय, कविलंछण पुणवसुंमि नक्खत्ते। सिद्धत्था-संवर-सुय, अभिनंदण जय जयंतचुय ॥ १ ॥ निम्महिय-महामोहंधयार-पसराण निच्च जलियाणं । विगयमलाण जिणाणं, जगप्पईवाण पणमामि॥ २॥ कंदप्प-संप्प-दप्पप्प-सम-विसप्पंत-पयड-माहप्पं । जिण-सुद्धतसमं तं सइ सुमरह सुगुरु सीसं तं ॥ ३॥ तत्ततवणिज्जवन्ना, कमलनिसन्नां देवनर मन्नां । धिय-वज-संकलाउ हरउ दुरियाई..." ॥ ४॥
५. सुमतिजिनस्तुतिः धणुसयपमाण कुंथुकतणुधरं मेह-मंगला-तणयं । सुमइजिणंद वंदे, चुयं जयंताउ महरिक्खे ॥ १॥ करि-मयर-संख-चक्कं, करिदुमासणपहुल्लसंतजना। सुरमहिया संतावं, हरंतु जिणचलणजलनिहिणो ॥ २॥ निचिदुक्कड़-मोह-तमोह-छन्न जय पयडणुब्भडपयावं । लोयपसिद्धं सिद्धं, सिद्धंतरविं माणे कुणसु॥ ३॥ अकलंककणयकाया, कक्कसकुलिसंकुसंकियकरग्गा। सियकरिवरमारुढा, करेऊ वजंकुसी कुसलां ॥ ४॥
६. पद्मप्रभजिनस्तुतिः नमह सुसीमा-धर-सुयमड्ढाइयधणुस उच्च कमलंकं । पउमप्पहमवयरियं, चित्तासुं नवम · गेविज्जा॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org