________________
२२. चतुर्विंशति-जिनस्तुतयः
१. ऋषभजिनस्तुतिः मरुदेविनाभितणयं, वसहंकं पंचधणुसयपमाणं । सव्वट्ठचुयं पणमह, उत्तरसाढाहिं उसभजिणं॥ १॥ मउलियपरमयकमला, सयलुज्जोइय जया कयाणंदा। जिणचंदा दलियतमा, मेणकुमयं महवि बोहंतु ॥ २॥ सव्वसभासापरिणय-मसरसगुणभूमिगयघणरसं व। समसमयं संसयसय विहाडणं जयइ जिणवयणं ॥ ३ ॥ वियसियसरसिरुहठिया करंधरियव सत्थपुत्थयंबुरुहा। सरयससिसमसरीरा, सरस्सई दिसउ मे सुमई॥ ४॥
२. अजितजिनस्तुतिः विजयाजियसत्तुसुयं, विजयविमाणाउ रोहिणीहिचयं । गयचिंध सद्धपंचम-धणुसयमाणं नमह अजियं॥ १॥ निन्नासियतमपसरा, पडिबोहियभवियतामरसविसरा। जिण दिणनाह निद्दलिय-सयलदोसादि संतु सिवं ॥ २॥ सब्भूय-पसूय भवंत-भावि-भूयत्थ-वीसणसमत्थं । जयइ सया जिणवयणं, अणंतपज्जायगुणकलियं ॥ ३॥ नवकुंदचंदधवला, करकलिय-सरक्ख-संख-कोयंडा। वरसुरहिसंठिया मे, हरउ दुहं रोहिणी देवी॥ ४॥
३. सम्भवजिनस्तुतिः चउधणुस-उच्च सत्तमगेविज्जा मिगसरे चुय हयंक। सेणाजियारिसंभव, संभव भव भवहरो मुज्झ ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org