________________
जिनवल्लभसूरि-ग्रन्थावलि
इत्याधुद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वान्येऽभिमुखा अपि श्रुतपथाद्वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथाजिनपथप्रत्यर्थिनोऽमी ततः ॥ २५ ॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलै : समस्तविधुराधिव्याधिदुष्ट ग्रहै : । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां, दौरात्म्येन निजघुषा जिनपथं वाचैष सेत्यूचुषाम् ॥ २६ ॥
अत:
दुर्भेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधी -. चक्षुषां, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम्। नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥ २७॥ यत् किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्णं यद्भवहे तुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मतभ्रान्त्या लान्ति च हा !! दुरन्तदशमाश्चर्यस्य विस्फूर्जितम्॥ २८॥ कष्टं नष्ट दृशां नृणां यददृशां जात्यन्धवैदेशिक :, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः। एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विदस्तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानि च ॥ २९॥ सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभावा, त्रिंशश्चोग्रग्रहोऽयं खखनखमिति वर्षस्थितिभस्मराशिः। अन्त्यं चाश्चर्यमेतजिनमतहतये तत्समा दुःषमा चेत्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org