________________
50
पौषधविधिप्रकरणम्
मणविही पुढो पढिज्जइ, किंतु समणोवासगत्तेण गीयत्था साहुअणुसारेण जमाणवेंति तं चिय पमाणं । "समइपवित्ती सव्वा, आणाबज्झत्ति भवफला चेव।" न य परुप्परवाघाओवि जुत्तिसरत्ताइ विहिपराण सम्भवइ, आणाओ य न दोसु त्ति, कयं वित्थरेण। 'पडिक्कमामि' नियत्तामि 'निंदामि' आयसमक्खं 'गरहामि' गुरुमाइपच्चक्खं
मणसा मिच्छादुक्कडकरणं भावेण इह पडिक्कमणं।
सचरित्तपच्छयावो, निंदा गरहा परसमक्खं॥ १॥ 'अप्पाणं' सावजजोगकारिणं वोसिरामि। अहवा पाइयलक्खणाओ अप्पणा नियगाभिप्पाएणं, न बलाभिओगाइणा। अणेण सहजपरिणामकयं धम्माणुट्ठाणं कम्मनिज्जराकारणं ति सूएइ। 'वोसिरामि' सावजो जोगो संबज्झइ, विविहं संरंभसमारंभारंभरूवं संवेगपच्चलयाए मुंचामि त्ति सामाइयसुत्तसंखेवत्थो।
एवं 'पोसहं व सामाइयं च पडिवज्जिय खमासमणदुगेण चेव वासारत्ते कट्टासणं उडुबद्धे पाउंछणं वा पमज्जिय खमासमणदुगेण चेव संदिसाविय सज्झायमुवउत्तो सुहनिसन्नो कुणइ अप्पसद्देणं। जहा तत्तायगोलकप्पासंजयजणजग्गणं न जायइ। भावओ एगो अबीए, दव्वओ एगे वा अणेगे वा। उचियकाले विहिणा पडिक्कमिय खमासमणदुगेण पडिलेहणं संदिसाविय मुहणंतयं सकायं पडिलेहिय खमासमणदुगेण अंगपडिलेहणं संदिसावेइ, काउं च तं मुहपत्तिपेहण-खमासमणदुगेण पुव्वमुवहिं संदिसाविय वत्थकंबलाइं पडिलेहेइ, पोसहसालं पमज्जिय खमासमणदुगेण सज्झायं संदिसाविय पढइ गुणइ पोत्थयं वा वाएइ गुरुमुहाओ वा जहावधारियमट्ठपयमणुपेहेइ। तप्परतंतो तमेव अन्नेसिं किंचि साहेइ वा, न पुण सभापबंधेण धम्मं कहेइ। जम्हा
अहिगारिणा खु धम्मो, कायव्वो अणहिगारिणो दोसो।
आणाभंगाउ च्चिय, धम्मो आणाइ पडिबद्धो॥ १॥ इत्थ य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org