________________
॥ अर्हम् ॥
श्री विजयनेमि विज्ञान- कस्तूर- सूरिसद्गुरुभ्यो नमः ।
॥ अयोगव्यवच्छेदद्वात्रिंशिकास्तुतिः ॥
अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्द्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ स्तुतावशक्तिस्तव योगिनां न किं, गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन् न बालिशोऽप्येष जनोऽपराध्यति ॥ क सिद्धसेनस्तुतयो महार्थी ?, अशिक्षितालापकला क चैषा ? | तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न वाच्यः ॥ ३ ॥ जिनेन्द्र ! वानेव विबाधसे स्म दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव कृताः कृतार्थीः परतीर्थनाथैः ॥ ४ ॥ यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गण्युपपादयद्भ्यो नमः परेभ्यो नवपण्डितेभ्यः ॥ ५॥ जगन्त्यनुध्यानबलेन शश्वत् कृतार्थयत्सु प्रसर्भ भवत्युं । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ? || स्वयं कुमार्गे लपतो नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययाऽन्धा अवमन्वते च
Jain Education International
For Private & Personal Use Only
॥७॥
www.jainelibrary.org