________________
३७
स्थानियपः कर्माधारे स्यादौ असंख्येयः
१०४। असमानम् ज्योति. १२६।
प्रज्ञा... कर्मप्र०
नन्दि० २६७। असमानम् धर्मस०
वृ० पृ० ६४॥ वृ० पृ० ४६९। वृ. पृ० ६। वृ० पृ. ६४। वृ० पृ० ४।
स्वज्ञअजभस्त्रअधातुत्ययकात् हेतुतच्छीलानुलोमेषु अशब्द०
४. श्रीमलयगिरिसूरिणा प्रयुक्तानि उणादिसूत्राणिसूत्रम्
स्थलनिर्देशः इ सर्वधातुभ्यः
नन्दि० वृ० पृ० १॥ कृष्यादिभ्यः
, , २। तुदादिभ्यः न क्वौ"
प्रज्ञा० ३. पृ० ५२७॥ अकतौ च (१)
धर्मसं. वृ. पृ० २९२।
'पूर्व'शब्दे औणादिकः 'वक्'
प्रत्ययः
नन्दि. वृ० पृ० १४१।
५. श्रीमलयगिरिसूरिणा प्रयुक्तानि प्राकृतव्याकरणसूत्राणि -
स्थलनिर्देशः अतः सौ पुंसि
नन्दि० वृ० पृ. ८४॥ इजेराः २°पादपूरणे
धर्मसं० वृ० पृ. ३३७॥ कश्च
नन्दि० वृ० पृ. ४८॥ ज्ञो जाणमुणौ०
नन्दि० वृ० पृ० ५३।
धर्मसं० वृ० पृ० ४२७॥ मो णः
" " पृ० ४३०॥ मासादिषु
नन्दि० वृ. पृ० ४३। लोपः अरण्ये .
धर्मसं० वृ० पृ. ४३०॥ सेलोपः संबोधने ह्रस्वो वा
नन्दि० वृ० पृ. ४३।१०१ "मतुबत्थम्मि मुणिज्जह आलं इल्लं मणं तह "य"
नन्दि० वृ० पृ० ४४। हु 'अवि' सहत्थरिन बा"
धर्मसं० ३० पृ. ७६।
१७. मलय. शब्दानुशासने उणादिप्रकरणमेव न विद्यते । सूरिणा स्ववृत्तौ उणादिसूत्राणि निर्दिष्टानि
अतः संभाव्यते यत् उणादिप्रकरणमपि तेन शब्दानुशासनवत् पृथग् विहितमिति । १८. इदं सूत्रम् अशुद्धमिव प्रतिभाति ।.. १९. एभिः सूत्रैः इयं संभावना क्रियते यत् श्रीमलयगिरिसूरिणा प्राकृतव्याकरणमपि पृथग् विहितं भवेत् । २०. एते द्वे सूत्रे सिद्धहेमे अनुक्रमेण ८।२।२१७॥ तथा ८१४७ अङ्काङ्किते स्तः । २१. एते द्वे पद्यरूपे प्राकृतव्याकरणनियमरूपे दृश्यते । एतयोः स्थानं न ज्ञातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org