________________
२३
३७३
'तिब'मादि। तिर्यचा अपवनें। कृ६५६ तिवादौ क्षेपे। ना ९७६ तिष्ठतेः इः । आ ९४२ 'तिष्ठद्गु'इत्यादयः। ना ८१५२ १२२ तीयं छित्कायें। मा ४॥३. तुदादेः शः । आ १०1४१
२५३ तुभ्यं मह्यं । ना ११४७ तुमर्थस्य ।
ना ७११९ १०१ तुरायणं ।
त ९.१०४ ३७८ तुल्यार्थैः तृतीया । ना ७५८ १०९ तूदी-वर्मती ।
त ११1१५ १०८ तूष्णीकः।
त ९।४९ तूष्णीमा।
कृ ६।५८ ३२६ तेन संपादिनि त ९७५ सेन संसृष्टम् । त ९२ तेषु देये।
त ९।११७ ३८० तः सौ सः । ना ४७२
आ ७॥३६ २२२ तेः प्रहादिभ्यः। आ ७२ २१७ तोः पि।
५।१३ __ २२ 'त्यद्'आदिः । ना ९७ १२६ 'त्यद्'आदेः मयद। त १११५६ ४१५ त्यदाम् एनत् । मा ४६१ ७० त्रयी त्रयी ।
२६ त्रसि-गृधि-धृषि। कृ ४।२६ २८७ त्रि-चतुरः स्त्रियां ना ३.१ त्रीणि त्रीणि अन्य। आ १११५ १४६ तृतीयः तृतीय। ५।७ तृतीयया उपदंशः। कृ ६१३९ ३२३ तृतीयया वा। ना ८५ ११२ तृतीयस्य स्वः । ४८ तृतीया ।
ना ८।१८ ११४ तृतीयान्तात् पूर्व। ना ४।२८६४ 'तृप्त'अर्थ। ना ८।२६ ११६ 'तृप्'आदेः । आ १०1१२ - २४८ तृप-दृप-सुप।
श्रा ५।३९ १९२
तु-स्वसृआदेः ना ३।१३ तृषि-धृषि-स्वपः । कृ ४१४३ २९० तृहेः इः ।
आ ८४६ २३२ तत्रः अवात् ।
कृ ६१८- ३१७ तृ-त्रप-फल।
आ ३।४२ १७२ वेः त्रयः ।
ना ११४५ ३६ वैश-चात्वा०। त ९।१४८ ३८५ त्वम् अहम् सिना। ना ४।४५६६ स्व-मौ प्रत्यय० । ना ४१४४६६ त्वरायां पञ्चम्याम्० । कृ ६।३३ ३२२ त्वरि-ज्वरि-मवि०। आ ४७३ १८६ त्विषि-शिषि-शुषि० । आ ७०४६ २२४ थ-फ-तृषि ।
आ ६।२७ २०८ थे वा ।
आ १४७ १७२ थः भट् ।
ना ३।२८. ५५ दक् अर्थे अन्यस्य० । ना ९५७२ १३८ द-क्षि-इण्-जि०। कृ ४।३८२८९ दत् दः अधः ।
२१२ दधि-सस्त्रि-चक्रि०। कृ ४१३४ २८८ दन्तात् उन्नतात्। त ३० ३४५ दम्भः ।
आ ३१४६ १७२ दम्भः पिप् धी। आ ३१५३ १७३ दय-अय-आ० । आ १२६ १४८ दरिद्रः अद्यतन्याम्। आ ६।४७ २११ दशैकादशात् ! त ९/३६ ३६५ दहि-दिहि-दुहि। आ ७१४७ २२४ दादेः भ्वादेः घः। ना २।५५ ४६ दा-मा-गा ।
आ ६१७६ २१५ दाबू-नी-यु०।
कृ ३।४६ २८३ दार-जार-अध्याय० । कृ ६.१० ३१७ दा-स्थोः इच् । आ ६।४४ २१० दिक्-अधिकं संज्ञा० । ना ८१४७ १२० दिक्शब्द अन्यार्थ। ना ७।३५ १०५ 'दिग्आदेः अनाम्नः । त १०.५२ ३९९ 'दिग्'आदेः तौ। त १०१६९ ४०१ दिवस-दिवः । ना ९।७० १३८ दिवादेः श्यः।
आ १०1३०.२५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org