________________
सूत्राणामकाराद्यनुक्रमेण सूची ।
२५५
अं-अ: ४ .' २११८३ ४४
अणिच्-य-घुटि० । ना ३३१ अ-अः अनु
१।११३ अणिकर्ता० । ना ६९ अः प्रत्ययात् । कृ ५।६७ ३१२ अणः अमः ।
ना ३८ अकच्चिति । कृ ४७८ २९७ अत एत् बही
ना ४१५ अकर्तरि ।
१ ५.३ ३०३ . अतद्धिते पदेऽनाछि। ना २०१८ अकर्मणां वा। 'ना ६८ ८९ अतुम्-त्वा-अम् । कृ ११ अकल्पात
"त १११६४ ४१७ अतेश्च चरेः। कृ ४।१९ २८६ अकृतस्य अतः। 'आ ३।४१ १७१
अत्-एति अतः। ना ३१३९ अकिल्लुग्धेतौ । आ ८१३७ २३१ अतः ।
आ ६१४९ अक्षिपकादेः।
ना ६।३९ ९६ अतः अनुना । आ ४१२२ अक्षः वा ३नुः । आ १०॥३३ २५१ अतः अनेकस्वरात् ।। त ७/१४. ३४३ अगति-हिंसा। आ २॥४
१५१ अतः अम् ।
ना १।११ 'अगार'अन्तात्। त ९१६७ ३७१
अतः आः ।
आ ९६० २४५ अग्नेः चित्रः।
२७६ अतः शिति उत् । आ ८१६० २३४ अघञ् ।
आ ६७१ २१४
अत्यन्तअपहवें । कृ ३१२६ २७८ अघोषे प्रथमः। ५८
अत्र च ।
त ८१४८ ३५९ अघोषे शिटः । आ ४।१३ १७६ अत्-व्यञ्जनात्। ना ९१४४ १३३ अङ्गात् निरसने । आ ३२३ १६९ अदसः दः ।
ना ४७३ ७२ अच् ।
कृ १।३२ २६० अदि-तुदि० । आ ७४. २२३ अचि ।
आ ६।११ २० अदीर्घा विराम । ४२२ अचि आक्। आ ४।१४ १७६ अदुरः ।
आ ५६९ अचिन्तात् अदेश. त १११२२ ४०९
अदः ।
कृ ५।३५ ३०८ अचः श्वः। ना ३१३४
अदः अटू ।
आ ८१५० २३३ अञ्चः अन०। आ ९१५१ २४४ अदः अनन्नात्
कृ २०५९
२७३ अजातेः पञ्चम्याः। कृ. ३७ २७५ अद्यतनी ।
कृ ३२० अजातेः शोले । कृ २।३
अद्यतनी ।
आ १६९
१४५ अजादेः । . ना ५।६ अद्यतन्याम् ।
आ ५/९८
२०२ अज्ञाने ज्ञः करणे । ना ७४७ १०७ अद्यर्थात् च। कृ १५८ २५६ अञ्जः असिचः । आ १८ २१८
अद्वयादिउप । आ ९॥३६ २४२ 'अटि'आदेः । आ ६७ २०५ अधर्म-क्षत्र । त १११६५ ४१७ अण्-यः के । ना ६।३२ .
अधम्ये ।
ना ७।१८ १०१ अण्-अञ्-एय० । ना ५५४ ८४ अधातु ।
ना ५:१८ ७७ १ अपूर्णतायाः संकेतः । २ पादस्य सूत्रस्य च अङ्काः । ३ संधिपादः । ४ पृष्ठानि । ५ कृदन्तपादः । ६ नामपादः । ७ तद्धितपादः । ८ आख्यातपादः ।
२०
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only