SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नि० ४४३] गणधरवादे जीवसिद्धिः। ३४९ गृहम् । यच्चा विद्यमानस्वामिकं न तत् सङ्घातात्मकम् , यथा स्वरविषाणम् । यश्च शरीरादिस्वामी स जीवः । तस्मादस्तीति । एवं मूर्तिमत्त्वादैन्द्रियकत्वाच्चाक्षुषत्वादनित्यत्वादित्यादयोऽप्यायोजनीयाः ॥२०२४॥ जो कत्ता ति स जीवो सज्झविरुद्धो त्ति ते मती होज्जा । मुत्तातिपसंगातो तण्णो संसारिणोऽदोसो ॥२०२५॥ जो कत्ता गाहा । यश्चायं कर्ता अधिष्ठाता आदाता भोक्ता अर्थी चोक्तः स जीवः । तथा चैवोदाहृतम् । स्यात्-कुलालादीनां मूर्तिमत्त्व-संघाताऽनित्यत्वादिदर्शनादात्मनोऽपितद्धमता प्रसक्तेविरुद्धाभिप्रायः । तच्च न,संसारिणः खल्वदोषात् । संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायाम् । अयं चानादि कर्मसन्तानोपनिबन्धत्वात् , द्रव्यपर्यायार्थिकनयाभिप्रायाच्च तद्धर्मापीत्यदोषः ॥२०२५॥ अस्थि च्चिय ते जीवो संसयतो सोम्मे ! थाणुपुरिमो व्य । जं संदिद्धं गोतम ! तं तत्थण्णत्थ वऽस्थि धुवं ॥२०२६॥ अत्थि गाहा । सौम्य ! भवतोऽप्ययमात्मास्ति । कुतः ! तत्र भवतः संशयतः । इह यत्र सदसत्त्वसंशयस्तदस्ति यथा स्थाणुपुरुषो। यह स्थाणुपुरुषयोरूर्वाऽऽरोहपरिणाहादिसामान्यप्रत्यक्षे चलनवयोनिलयनादिविशेषाऽप्रत्यक्षे च सत्युभयविशेषस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमिदमिति विमर्त्य संशयः । समानानेकधर्मोपपन्नमित्यादितो वा । तद्वदात्मशरीरयोरपि प्रागुपलब्धसामान्यविशेघस्य सयोः सामान्यप्रत्यक्षतायां विशेषाप्रत्यक्षतायां विशेषानुस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमयमात्मा शरीरमात्रमिति विमर्पा संशयो युक्तरूपः, नात्मशरीरयोरेकतराभावे । आह-नन्वेकतराऽभावेऽपि संशयो दृष्टः । स्थाणावेव कदाचितकिमयं स्थाणुः पुरुष इति । न च तदा तत्र पुरुषोऽस्ति । यन--न बमस्तो. वोभयमवश्यम् । किन्तु तत्रान्यत्र वा विद्यमानयोरेव स्थाणुपुरुपयो:-इति तयोः संशयो भवतीति बमः, नाविद्यमानयोः, तद्वदात्मशरीरयोरपोति ॥२०२६॥ एवं णाम विसाणं खरस्य पत्तं ण तं खरे चेव । अण्णत्थ तदस्थि च्चिय एवं विवरीतगाहे वि ॥२०२७।। एवं गाहा । आह-यदि यत्र संशयस्तेनावश्यं भवितव्यम् , अतः खरविपाणमप्यस्तु, तत्संशयसद्भावात् । उच्यते- ननूक्तं--'तत्रान्यत्र वा विद्यमान एव संशयो १ द्रष्टव्या गा० २१२५ । २ तं न को हे । ३ णो दो हे । ५ ताशक्त'-इति | पनौ ५ गोमन । नारा -रति प्रौ। रतनगोनित'–रति पनी । For Personal and Private Use Only www.jainelibrary.org Jain Educationa International
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy