________________
विषयानुक्रमः
प्रथमे भाग १. पीठिका (अनुयोगद्वारावतारः) गा० १-१०१० २. अनुगमद्वारे शास्त्रोपोद्घातविस्तारः १०११-१५२८
१-६६ तीर्थनमस्कारादिः १०११-१४८१ ७ उद्देशादिद्वारविधिः १४८२-१४८४
२. उद्देशनिक्षेपः १४८५-१४९४ २. निर्देशनिक्षेपः १४९५-१५२८
द्वितीये भागे
३१ उद्देशादिद्वारविधी ३. निर्गमनिक्षेपः १५२९ निगमनिक्षेपः (नि. १४०) १५३१
पुनः प्रकृतं ऋषभचरितम् (नि०२५१-) १६८९. द्रव्यनिगमः १५३२
चक्रिविवरणम् (नि० २१७-) १७४४ क्षेत्रनिर्गमः १५३५
वासुदेव-प्रतिवासुदेवाः १७४६ कालनिर्गमः १५३९
मरीचेः भावितीर्थकर त्वनिर्देशः (नि. ३.४-) भावनिगमः १७३९
१७६८ निगम श्रीवर्धमानस्य प्रथमसम्यक्त्वलाभः (नि० १४१) १५४७
मरीचिचरितम् (नि. :१३-) १७७७ मरीचिभवः (नि. १४२) १५५०
मरीचिभवाः (नि. ३२१-) १७८७ कुलकर निरूपणम् (नि. १४३) १,५१ तीर्थकर नामकमबन्ध कारणानि (नि० ३३४-) ऋषभचरितम् (नि. १६३-१९७) १६७२
१८०० तीथकराणां संबोधनादि सामान्यम् (नि० १९८- श्रीमहावीर चरितम् (नि. ३५०-) १८२१
२५०) १६३६ निर्गमे गणधराणां विवरणम् नि० ४३४) १९८७ निर्गमद्वारे गणधरवादः (नि० ४४१-४८५) १९९४-२४७९ १ जीवास्तित्वसिद्धिः (नि. ४४३) २००३ ४ शून्यवादनिषेधः (नि. ४५३) २११२ २ कमसिद्धिः (नि. ४४५) २०६१
५ परलोके सर्वथा सदशभावनिषेधः (नि. ४५७) ३ तज्जीवतरछरीरबाद निराकरणम् (नि. १४९)
२२२५ २१.
० ६ बन्धमोक्षसिद्धिः (नि. ४६१) २२५७ ___ आचार्यश्रीजिनभद्रकृतं विवरणं समाप्तम् ॥
कोट्यार्यवादिगणिकृतसंपूर्तिरूपविवरणप्रारम्भः । ७ देवसिद्धिः (नि. ४६५) २३१९
१० परलोकसिद्धिः । नि० ४७) २४०४ ८ नारकसिद्धिः (नि. ४६९) २३४० ११ निर्वाणसिद्धिः (नि. ४८१) २४२७ २ पुण्यपापसिद्धिः (नि० ३७३) २३६०
गणधराणां क्षेत्रादिकम् (नि. ४८५) २४८.
Jain Educationa Intemational
For Personal and Private Use Only
www.jainelibrary.org