________________
नि० ३४३] वीरचरितम् ।
३२७ सीयाए मज्झयारे दिव्वं मणिकणगरतणचंचेइतं । सीहासणं महरिहं सपादपीढं जि[१२३ द्वि०]णिन्दस्स ॥१८७५।। आलइतमालमउडो भास(सु)रबोन्दी पलंबवणमालो । सेतयवत्थणियत्थो जस्स य मोल्लं सतसहस्सं ॥१८७६॥ छटेणं भत्तेणं अन्झवसाणेण सोभणेण जिणो । लेस्साहि विमुज्झतो आरुहती उत्तमं सीयं ॥१८७७॥ 'सीहासणे णिसण्णो सक्कीसाणा य दोहि पासेहिं । 'वीएन्ति चामेरेहि मणिकगगविचित्तदैण्डेहि ॥१८७८॥ पुलि उक्खित्ता माणुसेहि सा हैहरोमकूवेहिं । पच्छा वहं ति सोयं अमुरिन्दमुरिन्दणागिन्दा ॥१८७९।। चलचवलभूसणधरा सच्छंदविउविताभरणधारी । देविन्द दाणविन्दा वहति सीयं जिणिन्दस्स ॥१८८०॥ कुसुमाणि पंचवण्णाणि मुयंता दुंदुभीओ "वायेंता । देवगणा य पहढा समंततो "उत्थतं गगणं ॥१८८१॥ “वणसंडो ब्व कुमुमितो पउमसरो वा जधा सरयकाले । सोभति कुमुमभरेणं इय गगणतलं सुरगणेहि ॥१८८२॥ सिद्धत्थवणं व जघा असणवणं सणवणं असोगवणं ।। चूतवणं व कुसुमितं इय गगणतलं सुरगणेहि ॥१८८३।। [१२४ प्र०] अतसिवणं व कुसुमितं कणियारवणं व चंपयवणं वा । तिलगवणं व कुसुमितं इय गगणतलं मुरगणेहि ॥१८८४।।
१ सीयाय को । सीआइ दी हा । सीयाए म । २ चिचइयं महा दी । ३ सिंहा' म। ४ जिणवरस्स म हा दो को। ५ मल्लदामो को । ६ लेसाहि को दी हा । . सिंहा' म। ८ वीयति म । वीएति को। वीअंति हा दी। ९ चामराहि जे । १० दण्डाहिं जे। ११ सा हट्ट को । १२ कुवे जे । १३ दुदुही य ताईता को दी हा । दुदुही उ ताडता म । १४ उच्छुयं को म । उच्छय हा दी। १५ इतः पूर्व गाथाद्विवं कोप्रतावधिकम्--
पुरओ वहति देवा [पच्छा] नागा पुण दहिणंमि पासंमि । पच्चच्छिमेण अमुरा गरुला पुण उत्तरे पासे ॥ कुसुमाणि पंचवण्णाणि मुयंता दुदुंमीउ वाएंता ।
देवगणा य पसण्णा समंतओ उत्तरंति नभे ॥ कोगा० १८९९-१०००। १६ रो ब्व जहा को । १७ गुण (?) म । १८ व हा दी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org