SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नि० ३३८] तीर्थकरनामकर्मलामे कारणानि । ३२१ एतेसु जोणुरागो संतगुणुक्तित्तणा पमोदो य । जो जस्से य उवयारो जोग्गो सा होति वच्छलता ॥१८०९॥ सज्झायव्वावारो भिक्खणमध दंसणं च सम्मत्तं ॥दार। दंसणणाणचरित्तोवयारभेतो य विणयो तू ॥१८१०॥दा।। आवस्सगाई संजमवावारा जे अवस्सकरणिज्जा ॥दार।। सीलाई उत्तरगुणा (दार) मूलगुणा छ व्यताई तु ॥१८११॥दारं।। एतेसु दंसणातिसु णिरतीयारो ति जो णिरवराधो ॥दारं॥ संवेगभावणाओ झाणं य खणलवादीसु ॥१८१२॥दारं॥ सत्तीय [११९-०] तबोकम्मं (दार) दाणं चाओ त्ति जतिजणे विधिणा ॥दा।। वेयावच्चं दसविध जणोवगारा य वावारी ॥१८१३॥ गुरुकज्जसाधणातो संघाती सत्यता समाधि त्ति ॥दारं॥ अप्पुवमुतग्गहणं पयत्ततो णाणभत्ती य ॥१८१४॥॥दारं।। मग्गस्स जधासत्तीय देसणं पवयणप्पभावणता । जेणं बंधति णामं एतेहि विसुद्धपरिणामो ॥१८१५॥ ॥दारं।। तं च कधं वेतिज्जति ? अगिलाए धम्मदेसणादीहिं । वज्झति तं तु भगवतो ततियभवोसक्कइत्ताणं ॥३३८॥१८१६।। तहितिमोसक्केउं ततियभवो जाव अधव संसारं। तित्यकरभवाओ वा ओसक्केतुं भवे ततिए ॥१८१७॥ जं बज्झति ति भणितं तत्थ णिकाइज्जति ति णियमोऽयं । तदवंज्झफलं णियमा [११९-द्वि] भयणा अणिकाचिताऽवत्थे ॥१८१८॥ आरंभ बंधसमया सततं उवचिणति जाव अप्पुव्वी । संखेज्जे भागे तू केवलिकालम्मि उदयों से ॥१८१९॥ १ जो जस्स जोवयारो जे । २ जोगो सो को। ३ उ को। वेत जे । १ वावारो को । ५ एषा गाथा जे प्रतौ 'णियमा मणुय [गा० १८२०] इत्यनन्तरं लिखिता वर्तते किन्तु कोप्रत्यनुरोधेन अर्थदृष्टया च तया अत्रैव भाव्यमिति अत्र स्थापिता । ६ "आरभ्य बन्धसम. यादिति निकाचडा(ना)रम्भकालादारभ्य यावदपूर्वकरणं यावदर्हदादिषु भक्ता(क्त्या)दिकृपा(दा) दरवानित्यर्थः, भावाद(तावद)सौ सततं बध्नाति प्रारम्भबन्धापेक्षया विशुद्धतरपरिणामः संख्येयभागाधिकं उत्तरोत्तरं यावदायुषपरिज्ञाया(रिक्षयः। ) अवचूण्णका गाथाद्वयम्” इति गा १८२९ इत्यनन्तरम् जे. प्रती लिखितं वर्तते । तत्तु गा. १८१९ इत्यस्याः टिप्पणीति मत्वात्र स्थापितम् । ७ सो जे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy