________________
नि०३१५ ] . ऋषभचरिते मरीचिः ।
तं दाएति जिणिन्दो एव णरिन्देण पुच्छितो संतो । धम्मवरचक्कवट्टी अपच्छिमो वीरणामो त्ति ॥३०५॥१७६९।। [११६-०] आतिकरो दसाराणं तिविठ्ठणामेण पोतणाधिपती । पियमित्तचक्कवट्टी मूआए विदेहवासम्मि ॥३०६॥१७७०॥ तं वयणं सोनूणं राया अंचिततगुरुहसरीरो। आपुच्छितूण पितरं 'मिरीयिमभिवंदओ जाति ॥३०७॥१७७१।। सो विणएण उवगतो कातूण पदाहिणं च तिक्खुत्तो । वंदति अभित्थुणंतो इमाहि महुराहि वग्गृहि ॥३०८॥१७७२॥ लाभा हु ते सुलद्धा जं सि तुमं धम्मचक्कवट्टीणं । होहिसि दसचोदैसमो अपच्छिमो वीरणामो त्र्तिं ॥३०९॥१७७३॥
आतिकरो दसाराणं तिविठ्ठणामेण पोतणाधिवती । पियमित्तचक्कवट्टी मूविदेहाय वासम्मि ॥३१०॥१७७४॥ "ण वि ते पारिवज्ज वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थकरो अपच्छिमो तेण वन्दामि ॥३११॥१७७५॥ एवण्हं थोतूणं कातूण पदाहिणं च तिक्खुत्तो। आपुच्छितूण पितरं विणीतणगरि अध पविट्ठो ॥३१२॥१७७६॥ १३ वयणं सोतुणं तिवई अप्फोडितण तिक्खुत्तो। अब्भति(धि)य[११६-द्वि०]जातहरिसो तत्थ "मिरोयी इमं भणति ॥
३१३॥१७१७॥ जति वासुदेव पढमो मूयविदेहाए चैक्करहित्तं । चैरिमो तित्थकराणं होउ अलं ऍत्तियं मज्झं ॥३१४॥१७७८॥ अंहगं च दसाराणं पिता य मे चक्कवहिवंसस्स । अजओ तित्थकराणं अहो कुलं उत्तम मज्झं ॥३१५॥१७७९॥
१ नामु त्ति हा दी म । २ आइगरो को। आइगरु हा दी म। ३ तिविठू हा दी। ५ मुआइ हा म दी। मूयाए को। ५ अभिवंदिऊण पि को। ६ मिरीइ अभिवंदिओ जाइ को। मरीइमभिवंदओ जाइ हा दी म । ७ चउदसमो म हा दी। ८ 'नामु त्ति हा दी म । ९ गाथेयं पुनरावृत्ता सर्वत्र । द्रष्टव्या गा० १७७० । १० मूयाए विदेहवा को। ११ णाविअ ते पारिवज्जम । णावि अ पारिव्वज्ज हा दी। १२ वहादी। १३ तव्वय म हा दी। ११ मरीई म हा दी । १५ °हाइ च” को । मूआइ विदेह च म । मूआइ विदेहि हा दी। १६ चरमो को हा दी। १७ इत्तिअंम दी ह।। १८ अहयं म को हा दी। १९ मज्झ को म दी हा।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org