________________
मि० ३००] तीर्थकराणां सामान्यम् ।
उसभे भरघो अजिते सगरो 'मगवं सणंकुमारो य । धम्मस्स य संतिस्स य जिणंतरे चक्कवहिदुगं ॥३०० ॥ १७५१॥ सन्ती कुंथू य अरो अरहंता चेव चक्कवट्टी यै ।। अरमल्ल्लिंअंतरम्मि य हवति सुभुम्मो य कोरवो ॥१७५२॥ मुणिसुनते णमिम्मि य 'होन्ति दुवे पउमणाभहरिसेणा । णमिणेमिसु जयणामा अरिट्टपासंतरे बम्भो ॥१७५३।। 'पंचसत अद्भपंचम बाताला चेव अद्धधणुभं च । चत्ता दिवइढधणुगं च चउत्थे पंचमे [११५-प्र०] चत्ता ॥१७५४॥ पणतीसा तीसा पुण अट्ठावीसा य वीस य धणि । पण्णरस बारसेव य अपच्छिमे सत्त तु धाणि ॥१७५५॥ चतुरासीती वावत्तरी य पुव्वाणमाहिता एते । पंच य तिण्णि ये मेगं तु एवमेते सतसहस्सा ॥१७५६॥ पंचाणउतिसहस्सा चतुरासीती य सहि तीसा य । दस तिणि सहस्साई अपच्छिमे सत्त वाससता ॥१७५७॥ धम्मजिणाओ संती तिहि उ, तिचउभागपलिअऊणेहिं । अयरेहि समुप्पण्णो, पलिअरेणं तु कुंथुजिणो ॥ पलिअचउभारणं, कोडिसहस्सूणएण वासाणं । कुंथूलो अरनामो, कोडिसहस्सेण मल्लिजिणो । मल्लिजिणाओ मुणिमुनो य, चउप्पण्णवासलक्खेहिं । सुनयनामामो नमी, लक्खेहिं छहि उ उप्पण्णो ॥ पंचहि लक्खेहि तओ, अरिटुनेमी जिणो समुप्पण्णो । तेसीइसहस्सेहि, सएहि अट्ठमेहिं च ॥ नेमीओ पासजिणो, पासजिणाओ य होइ वीरजिणो। अड्ढाइज्जसएहिं गएहिं चरमो समुप्पण्णो ॥
दी गा० ३७६-४१६; अनन्तरम्-1-१७ । हा गा. ३७६-४१५; अनन्तरम् १-१७ । म गा० ३७६-४१५; अनन्तरम् १-१७ । १ मघवं को हा मदी। २ वट्टीआ म । ३ ली अंतरे उ हव हा दी। °ल्लि अंतरे पुण म। ४ मुभूमो हा को मदी। ५ कोरव्वा जे । ६ हुन्ति हा दी म ।७ पउमनामहजे। ८ मा नेमीपासं को। नामो अर' हा दी। ९ इत आरभ्य [ १७५४ - ५८ ] गाथापञ्चकं नास्ति हादीमप्रतिषु । १० वीसइ ध को। ११°सीति को । १२ य एगं को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org