________________
नि० ५७६] किमिति द्वारम् ।
६०५ प्रभवा न भवन्ति गुणाः, किन्तु गुणसमुदये द्रव्योपचारात् गुणप्रभवाण्येव द्रव्याणीति ॥३१३१-३२॥
ते जप्पभवा जं वा तप्पभवं होज्ज होज्ज तो दव्वं । ण य तं ते चेये जतो परोप्परं पच्चयप्पभवा ॥३१३३।।
ते जयभवा० गाहा । ते गुणास्त्वदभिप्रायेण यत्प्रभवाः यद्वा द्रव्यं गुण प्रभवम् - गुणसन्द्रावो द्रव्यमिति । यद्येवं भवेत् , ततो द्रव्यमस्तीति सम्भाव्येत । न च तत् तथा, उभयथाऽपि-परमार्थतः, उपचारतो वा द्रव्यं पर्यायनयमते । किं तर्हि ! यतस्त एव परस्परं प्रतीत्यसमुत्पादात् प्रत्ययप्रभवा गुणा इति ॥३१३३॥
अत्राह परःआहाऽवक्खाणमिदं इच्छति दयामिह पज्जयणयो वि । किंतऽच्चन्तविभिण्णे मण्णति सो दव्व-पज्जाए ॥३१३४॥
आहाऽवक्खाणमिदं । आह-अव्याख्यानमिदम्-गुणमात्रं सर्वमिति । त(य)स्मात् पर्यायनयोऽपि द्रव्यमिच्छत्येव-गुणसन्तानं गुणप्रभवमिच्छन्नपि चात्यन्तभिन्न जातीयमिच्छति द्रव्यं गुणेभ्यः, परस्पर भिन्नस्वभावत्वात्, गजाश्वादिवत् ॥३१३४॥
भिन्नस्वभावत्वहेतुव्याख्यानगाथाउप्पातातिसभावा पज्जाया जं च सासतं दव्यं । ते तप्पभवा गं य तं तप्पभवं तेण ते भिण्णा ॥३१३५।।
उप्पातातिसभावा । उत्पाद-विगमपरिणामस्वभावाः पर्यायाः, शाश्वतं ध्रुवस्वभावं द्रव्यमिति भिन्नस्वभावता । तस्मात्ते गुणाः सुवैद्रव्यात्प्रभवन्ति, न पुनद्रव्यं चलस्वभावेभ्यो गुणे यः प्रभवति । तेन ते द्रव्याद् गुणा भिन्नाः ॥३१३५।।
जीवरस य सामइयं पज्जायो तेण तं तओ भिण्णं । इच्छति पज्जायणयो वक्खाणमिदं जपत्थन्ति ॥३१३६।।
जीवस्स य सामइयं पज्जायो । जीवस्य च द्रव्यस्य शा वतभावस्य सामायिकमशाश्वतं पर्यायः, तेन भिन्नस्वभावत्वाद् भेदप्रधानः पर्याय नय इच्छतिभिन्नमेतद्र(द् द्वयम्-जीवस्यैष गुण इति यथार्थ व्याख्यानम् ॥३१३६॥
१ चेव को। २ रप्पच्च को, रपच्च हे । ३ हारक त । ४ ज्जवण को हे त । ५ 'तब्वन्त जे । ६ ण तयं त° को हे । ७ ध्रुवाः द्रव्याः -इति प्रतौ। ८°व इति-इति प्रतौ । ९ यो जं च सासयं दव्वं को। १० मिणं त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org