________________
५९४ विशेषावश्यकभाष्ये
नि० ५६६___ तं जति जिणवयणातो इत्यादि । यदि जिनवचनं प्रमाणं तेन सम्प्रति दुःपमाकाले व्युच्छिन्नो जिनकल्प इति सत्यमेतत् तदिति प्रतिपत्तव्यं जिनाभिहितत्वात. जंबूनाम(म्नि) काले जिनकपास्तित्ववत् ।।३० ७.५।। एतदर्थज्ञापनायात्र गाया ---
मण-परमोधि-पुलाए आहारग-खवग उवसमे कप्पे । संजमतिय-केलि -सिझणा य जंबुम्मि बोच्छिण्णा । ३०७६।। मणग्रहणाढे द्वा)क्यैकदेशानुकरणानमनःपर्यायज्ञानम्, परमावधि सस्कृष्टमवधिज्ञानम् . पुलाकलब्धिः आहारकशारीरकलब्धिः, क्षयोपशम श्रेणिद्वयम् कल्पग्रहणाम्जिनकल्पः, संयमत्रिकम्-परिहारविशुद्धि-सूक्ष्मसंपराय-अथारख्यातानि. केवलज्ञानम , सिद्धगमनं च । एतेऽर्थी जम्बुनाम्नि सुधर्मगणधरशिप्ये व्यवच्छिन्ना-तम्मिन मति अनुवृत्ताः, तस्मिन् परिनिर्वाणे व्यवच्छिन्ना इति ॥३०७६।। ___ यदपि चोक्तम् जिताचेलपरीपहो मुनिर्भवति, चेल यह गादजिनपरीषदः' इति । तत्रोच्यते--
जति चेलभोगमेत्तादजिताचेलयपरीसहो तेणं । अजितदिगिछादिपरीसहो वि भत्तातिभोगातो ॥३०७७।।
जति चेलभोगमेत्ता इत्यादि । चेलाहणेऽपि विगुदबुद्धिजिताऽचेन्टपरीपह एवं मुनिः आगमविशुद्धपरिग्रहणात् विशुद्धाहारपरिग्राहि जितजिघांसापरीपह मुनिवत् । अथवा विशुद्धपिण्डभोक्ताऽपि अजितजिघांसापरीपह इति प्रामं परिभोगि वात् चेल. भोगिमुनिवत् ॥३०७७|| एतच्चानिष्टम्-जिनानामप्यजितपरीपहत्व प्राप्तरनिष्टापादनात--- एवं तुह ण जितपरीसहा जिणिन्दा वि सवधावणं । अधवा जो भत्तातिमु स विधी चेले वि किण्णेढा ॥३०७८॥ एवं नु हजितपरीसहादित्यादि गतर्था ॥३०७८॥ गताया जध भत्तातिविमुद्धं रागहोसरहितो णिसेवेन्तो” । विजितदिगिच्छादिपरीसहो मुणी सपडिगारो वि ॥३०७९।। जध भत्ताति विसुद्धं इत्यादि गतार्था ॥३०७१।। तध चेलं परिमुद्धं रागदोसरहितो मुतविहीयें । होइ "जिताचेलपरीसहो मुणी सेवमाणो वि ॥३०८।।
१ वल हे। २ बुन्छि' हे। : वृत्तिकारः सर्वत्र टीकायां मलगाथा प्रतीकमेव निर्दिशति परन्तु अस्य ३०७६ गाथ! या वृत्ते केवलं तत्प्रतीकमनिर्दिश्य समनामेव गाथां निर्दिष्टवान् परन्तु पुनर्मुद्रणं गाथाया न स्याद् इति सा गाथा वृनौ न पुनरुद्धृता । ४ मित्रोऽचे त । ५ तेण को हे । ६ दिगं त । 'गिदा को हे । ८ धाचत्तं त । ९ किं नेट्रो को हे, पणटो त । १० वेंतो को वनो हे । 11 'गिछा को गिच्छा त । १२ हीए को हे त। १३ जहाचे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org