________________
५८८ विशेषावश्यय साध्ये
नि० ५६६यत् पुनरेतदुक्तं प्रन्थो वस्त्रादिः, भयहेतुत्वात् , हिरण्यसुवर्णादिवत , तद्यभिचारार्थमुच्यते
तिर्डि जति भगहेन गयो तो जाणावीण तदमागेह' । भयमिति ताई गन्यो देहस्स य सावतादीहि ॥३०५१॥
जति भयहेतू गाहा । ज्ञानदर्शनचारित्राणि ग्रन्थो भवति, तेषु च तदुपघाते भयहेतुत्वं दृष्टमित्यनैकान्तिकः । यत्नतो हि दर्शनादीनि रक्षणीयानि । श्वापदचौरादिभ्यश्च देहस्य भयमिति भयहेतुत्वं देहेऽपि दृष्टमित्यनैकान्तिकः ॥३०५१।।
अध मोक्खसाधणमईए ण भय हेतू वि ताणि ते गंथो । वत्याति मोक्ख साधणमतीये मुद्धं कधं गंथो ? ॥३०५२।।
अध मोक्ख० गाहा । ज्ञानादीनि मोक्षसाधनबुद्धया परिगृहीतानि न ग्रन्थ इति विपक्षाभावादनै कान्तिकाभावः । एवं तर्हि वस्त्रादीन्यपि नैव ग्रन्थः, मोक्षसाधनबुद्धया परिगृहीतत्वात् , ज्ञानादिवत् ।।३०५२॥
सारक्खणाणुबंधो रोदज्झाणं ति ते मती होजा । तुल्लमिणं देहातिमु पसत्यमध तं तधेहावि ॥३०५३।।
सारक्खणा० गाहा । “हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौदें ध्यानम्" [तत्त्वार्थ ० ९-३६] इति वस्त्रादिपरिग्रहो ग्रन्थः, रौद्रध्यानविषयत्वात् , विषयसंरक्षणवत्' । देहादिष्वपि तुल्यमेतदित्यनैकान्तिकः । अथ देहादिपु प्रशस्तध्यानम्, मोक्षसाधकत्वात् । तद् वत्रादिपु तुल्यमिति विरुद्धाव्यभिचारि प्रतिप्रमाणम्-वस्त्रादि विशुद्धबुद्धि. परिगृहोतं प्रशस्तव्यानम्, मोक्षसाधनत्वादेहादिवत् ।।३ ०५३॥
अथवोभयसिद्ध आगमो ज्ञापकम् - जे जत्तियेप्पगारा लोए भयहेतवो अविरताणं । त चेव य वि[२०१ प्र०]रताणं पसत्थभावाण मोक्खाय ॥३०५४॥
जे जत्तिय० गाहा । स्फुटार्था । अन्यत्राप्येवम्-यथाप्रकाग यावन्तः संसारावेशहेतवस्तावन्तस्तद्विपर्यासात् निर्वाणावेशहेतवः ॥३०५४॥
अथ ब्रूयात्
१ घाईहिं हे । २°मिय त । ३ वधार्दा त। ५ 'मती जे त । ५ त्याई को। ६ °णार त । ७ हुज्जा हे । ८ °मियं को हे त । ९ यमि हे त । १० तत्त्वार्थे "रौद्रम्” इति पाटः । ११ विषयसंसारक्ष-इति प्रतौ । १२ 'त्तिया पगा को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org