________________
नि० ५६६]
योटिकनिह्नवः। रघवीरपुरं णगरं दीवगमुज्जाणेमज्जकण्हे य । सिवभूतिस्सुवहिम्मी पुच्छा थेराण कधणा य ॥३०३४।। बोडियसिव ईओ बोडियलिंगस्स होति उत्पत्ती । कोण्डैिण्णकोहॅवीरा परंपर्रप्फासउप्पण्णा ॥३०३५।।
छच्याससताई गाथा चतुष्टयं यावत् परंपरप्फासउप्पण्णा' ॥३०३२-३५।।
पतस्य भाष्यगाथा । उवधिविभागं सोतुं सिवभूती अज्ज कण्ह गुरुमूले । जिणकप्पियातियाणं भणति-गुरूं कीस ताणि -॥३०३६॥ जिणकप्पोऽणुचरिज्जति "वोभि, णो त्ति भणि ते पुणो भणति । तदसत्तस्सोच्छिज्जत "वोच्छिज्जति कि समत्थस्स ? ॥३०३७।। 'पुव्यमणापुच्छच्छिण्णकंवलकसायकलुसितो चे। सोधेति" परिग्गहेतो कसायमुच्छाभयातीया ॥३०३८॥ दोसा जतो सुबहुआ [२००-५०] सुते य भणितमपरिग्गहत्तं ति । जमचेला य "निणिन्दा तदभिहितो जं च जिणक.प्पो ॥३०३९।। जं च "जिताऽचेलपरीसंहो मुणी जं च तीहि" ठाणेहि । वत्थं "धरेज्ज णेगंततो ततोऽचेलता सेआ ॥३०४०॥
उवधिविभागं इत्यादिगाथाः पञ्च । जिनकल्प इदानीमपि नि] व्युच्छिन्न एव, पुरुपकारसामात् , स्थविरकल्पवत् । ततश्च श्रमणेन सर्वथा वस्त्र पात्रादि त्या ग्यम , परिग्रहत्वात् , ग्रन्थत्वात् , धनकनकादिवत् । अथास्य परिग्रहवं अन्यत्वं चासिद्धमिति मन्येथाः, तत्प्रसाधनमपि क्रियते-- परिग्रहो ग्रन्थो वा वस्त्र पात्रादि, कपायहेतुत्वात् , मूच्छ हेतुत्वात् , भयहेतुत्वात् , धनकनकादिवदेव, । तस्मादपरिग्रहत्वं निर्ग्रन्थत्वं श्रेयः, सूत्राभिहितत्वात् , अहिंसावत् । अपरिग्रहाश्च श्रमणा निर्माः मोक्षगामिनः अचेलवाजिनेन्द्रवत् । निर्ग्रन्थश्रमणाश्च सम्प्रत्यमी जिनकल्पिकाः, जिनोक्तानुष्टायित्वात् .
१°ाण अन हा। , वरिम्न जे । वहि मिन को हे, वहिम्मि य दी वहिमि य हा । एघा हे म्नता नियुक्ति गाय, अन्यत्र भाष्य वेन । ३ भुतिता जे। ४ कोडि को हे त दी हा म । ५ कुर म । ६ पराफासमुप्प को हे त म । ७ पणा दी हा । एषारि हेसम्मता नियुक्तिगाथा, अन्यत्र भाष्यत्वेन । ८ गुरुं को हे । ९ णो को । १० नोच्छि हे । १३ सोछि जे त । १२ बुन्छि' हे । १३ पुन्छस्स पुव हे त । १४ छछि हे । १५ चेत्र को हे त । १६ बेइ को हे, चेति त । १७ गहिओ त । १८ जिंदा को हे। १२ जियाचें को हे, जिणा चेत। जितो चे जे। २० परिस्स त। २१ तीहि को हे । २२ हि कोहे । २३ 'रिज्ज को हे। २१ वसुपा-प्रतौ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org