________________
विशेषावश्यकभाष्ये
नि० ५६६ते च्चिय ण संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगं पि तयं जम्हा सामण्णभावेणं ॥२९२४॥
समयमणे० इत्यादि । य इस्थमेवैकस्मिन् काले शीतोष्णवेदनानुभवः [स] किं नानुज्ञायते ? भवत्वेवासौ अनेकार्थग्रहणत्वात् एककालः, अनेकार्थस्कन्धावारोपयोगवत् । आचार्य आह-केण व भणितं दोसो ? सिद्धसाधनमेवेत्यभिप्रायः । शीतोष्णार्थभेदेऽपि अनेकार्थविषय एकोपयोगी वेदनामात्रसामान्यानुभवः केन वार्यते ! उष्णवेदनेयं शीतवेदनानि च, एकस्मिन् काले उपयोगद्वयं नेष्यत इति विचारः ।
____ स्कन्धावारोपयोगे तु युगपदनेकार्थग्रहणे एकानेकोपयोगभेदविचार एव नास्ति, सामान्यतः स्कन्धावारोपयोगे(ग) एक एवेति । ये पुनरमी प्रतिवस्तु भेदेन पटकुटीकुटीरकुर्व(ट)जहस्त्यश्वरथपदातिजयनशालाविचित्रापणपण्याद्युपयोगास्ते बहव एव, भिन्नकालाश्च प्रतिस्वम् , न हस्त्युपयोगः पदात्युपयोगतां लभते ।
त एव च भिन्नकालाः समकं न भवति(न्ति) शीतोष्णवेदनाद्वयवत् , सामान्यस्कन्धावारोपयोगस्तु अनेकात्मकैकत्वसामान्यरूपेण भवत्येवेति ॥२९२१-२४॥
उसिणोऽयं सीतोऽयं ण विभागेणोवयोगदुगमिहूँ । होज्ज समं दुगगहणं सामण्णं वेतणा मे त्ति ॥२९२५।।
उसिणोऽयं इत्यादि गतार्था ॥२९२५।। जं सामण्णविसेसा विलक्खणा तण्णिर्वन्धणं जं च । णाणं जं च विभिण्णा मुदतोऽवग्गहावाया ॥२९२६।। जं च विसेसं गाणं सामण्णणाणपुवयमवस्सं । तो सामण्णविसेसं णाणाई णेगसमयम्मि ॥२९२७॥
जं सामण्णविसेसा इत्यादि । एवं च कृत्वा एकस्मिन् काले सामान्यविशेषोपयोगौ युगपन्न भवतः विलक्षणत्वादि(द्), भिन्नज्ञाननिबन्धनत्वात् , भिन्नावग्रहेहापायधारणत्वात् , पूर्वोत्तरकालभावित्वात्, वेदनासामान्यशीतोष्णवेदनाविभागज्ञानवत् ॥२९२६-२७॥
आर्यगङ्ग आह ---- १ तम्हा को हे त । २ वायौ मेकार्थत्वात् । पुनश्चोदक एवाह.........मेकार्थग्रहणस्वात्'- इति पुनः आवृत्त्या लिखितं प्रतौ । ३ सिणेयं को हे त । ४ सीययं को हे त। ५ भागो णो' हे त। ६ मित्थं हे। ७ णमेत्तं को, म त्ति त । ८ वध को हे। ९ ताणं त । १० °सन्नाणं को हे। ११ मन्नन्नाण' को हे। १२ सन्नाणा को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org