________________
५६२
विशेषावश्कभाष्ये
[नि० ५६६समयातिमुहुमतातो मण्णसि जुगवं च भिण्णकालं पि। उप्पलदलसतवेधं व जध व तमेलातचक्कन्ति ॥२९१५।। चित्तं पिणेन्दियाई समेति सममध य [९२-०]खिप्पचारि त्ति । समयं व सुक्कसक्कुलिदसणे सव्वोवलद्धि त्ति ॥२९१६॥ 'सव्विन्दियोवलंभे जति संचारो मणस्स दुल्लक्खो । एगिन्दियोवयोगंतरम्मि किह होतु मुल्लक्खो ॥२९१७॥ अण्ण विणि उत्तमण्णं विणि योगं लभति जति मणो तेण । हत्थि पि 'थितं पुरतो किमण्ण चित्तो ण लक्खेति ॥२९१८॥ विणियोगतरलाभे व किं थे णियमेण तो समं चेयें । पतिवत्थुमसंखेज्जाऽणंता वा जैण्ण विणियोगा ॥२९१९।। बहुबहुविधातिगहणे णेश्योगबहुता मुतेऽभिहिता । तमणेगग्गहणं चिय उवयोगाणेगता णत्थि ॥२९२०।।
मुहमासु० गाहा । गाथाप्रबन्धसंलग्ना एव यावद् वयह विधाति० गाधा । इह मनःसंज्ञकमन्तःकरणं चित्तम् । तच्च ममम, मनोवर्गणाग्रचितमूक्ष्मद्रव्यत्वात्, सर्वशरीरव्यापित्वेऽपि सूक्ष्म म] चक्षुप्रायम् , न लौकिकानामणुमात्र वात् सूक्ष्ममुच्यते । आशुचरमिति शीघ्रचारि, मनसो देशान्तरगमनप्रतिपधात स्वशरीर पाव प्रतीन्द्रियं उपयोगगमनात् , येन येन निवृत्त्युपकरणद्रव्येन्द्रियदेशेन यकालं सम्बध्यते तं कालं तन्मात्रज्ञानहेतुरिति, तेन कारणेन नोपलभते क्रियाद्वयं युगपत् पाद-शिशेगतशीतोष्णवेदने एकेन नानुभूयेते, दूरभिन्नदेशत्वात् हिमवद्-विन्ध्यशिवरस्पर्शनवेदनाद्वयवत् ।
यस्मादुपयोगमयो जीवः, स येनेन्द्रियेण यस्मिन् काल उपयुःयते यस्मिन् अर्थ ज्ञानोपयोगात् तज्ञानमय एव तत्रालं भवति उपयोगमय वात इन्द्रज्ञानोपयुक्तेन्द्रवत् ।
स च तदुपयोगमात्रोपक्षीणशक्तिरिति तासमकमेवाथान्तरोपयोग कथमिव यायात् ? तस्मिन् काले पूर्वेणापियोगेन परिणतत्वात् अन्तरानवकाशः ।
१ तदला हे। २°क्कंति को हे । दि को हे । ४ सयदि को हे । ५ एगेंदि' को हे । ६ सुल' हे त । गवि हे। ८ तेणं हे । ९ ठियं को त, ट्रियं हे । १० गन्त' हे । ११ त्थ को हे, च त । १२ चेव त । १३ जं न को है । १४ नणुव' हे। १५ तत्थालं-इति प्रती
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org