________________
५३४
विशेषावश्यकभाष्ये
[नि० ४५४
भणति य वारयन्या ण हु दातव्या इमा मए विज्जा । अपिहिया ये मणुया होहिं न्ति अतो परं अण्णे ॥५५४॥२७६४।। माहेस्सरीतो सेसापुरियं णीता हुतासणगिहातो । गगणतलमतिवतित्ता वइरे[१८२-०]ण महाणुभागेगे ॥५५५।२७६५। अपुर्वत्त अणुयोगो चत्तारि दुबार भासती एक्को । पत्ताणुयोगकरणे ते अत्य ततो तु "वोडिण्णा ।।५५६॥२७६६।। किं वइरेहि "पुधत्तं कतभैध तदगंतरेहि भणितम्मि । तदणंतरेहिं तदभिहितगहितमुत्तत्थसारेहिं ॥२७६७।। "देविन्दवंदितेहि महाणुभागेहि रक्खितज्जेहि"। जुगमासज्ज विभत्तो अणुयोगो तो" कतो चतुधा ।।५५७।२७६८॥ जाता य रुइसोमा पिता य णामेण सोमदेवो ति। भाता य फग्गुरक्खित तोसलिपुत्ता य आयरिया॥५५८॥२७६९।। णिज्जभण भदगुत्ते वीमुं पढणं च तस्स पुधगतं । पच्यावितो य भाता रक्खितखमणेहि जणी य ॥५५९।।२७७०॥ णातूण रक्खितज्जो मतिमे हौधारणासमग्गं पि । किच्छेण धरेमाणं सुतण्णवं पूसमित्तं ति ॥२७७१।। अतिसयकतोवयोगो मतिमेधाधारणादिपरिहीणे । णातूणमेस्सैपुरिसे खेतं कालाणुभावं च ॥२७७२।। सागुग्गहोऽगुयोगे वीमुं कासी य सुतविभागणं । [१८२-द्वि०] सुहगहणादिणिमित्तं णए य सैणिगृहितविभाए ।।२७७३॥
१ धारे' को दी हा म। २ उ को दी हा म। ३ 'हिति को दी हा म। एषा २७६४तमा गाथा को प्रती भाप्यरूपा। ४ हसरी उ दी हा म । ५ 'गण दी हा म । इयं गाथा को प्रत्यां नास्ति । ६ पुहुत्ते को दो हा म। अणि को। ८ °सए को । ९ एगो को दी हा म । १, पुहुत्ता त । पुहुयाणु को म, पुहता हा। ११ यि त । १२ वोच्छि को, बुन्छि दी हा म, विच्छित । १३ रेहिं का हे । १४ पुहुत्तं को। १५ तमिध त १६ रेहिं का हे । १७ रेहिं को है। १८ दविंद को हे दी हाम। १९ 'दिएहि हा । २० भावेहि को है । भावहिं म । भावेहि त । भागेहि दी । २१ जेहिं को हे दी हा म । २२ ता म। २६ दवुत्ति को दी हा। एषा गाथा हे म प्रत्योर्नास्ति । २४ °ऊ नवग को। उजव ग दी हा। २. हि को, गहि हा, “खवहिं दी । एषा गाथा हे म प्रत्योनास्ति।२६ मेगा । २७ सुर्यको हे त । २८ तम्मि को दी हे त। २९ °ण सेस त। ३० गुरूयं को हे त । ३१ सुणि को हे त । ३२ भागो को त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org