________________
नि २१९] तीर्थकरणां सामान्यम् ।
२९७ पच्चक्खाणमिणं (दार) संजमो तु पढमंतिमाण दुविकप्पो। सेसाणं सामइयो सत्तरसंगो य सव्वेसिं ॥२१६॥१६५४॥दारं॥ वाससहस्सं वारस 'चोइस अट्ठारस वीस वरिसाइं। मासा छण्ण तिण्णि य चतु तिग [१०८-०] दुगमेक्कय दुगं च ॥
॥२१७॥१६५५॥ 'ति दु एक्कय सोलसयं वासा तिण्णि य तहेवऽहोरत्तं । मासेक्कारस णवगं चतुवण्णदिणां य चुलेसीति ॥२१८॥१६५६॥ तध बारसवासाई जिणाण छतुमत्थकालपरिमाणं । दारं । उग्गं च तवोकम्मं विसेसतो बद्धमाणस्स ॥२१९॥१६५७॥"
१ य म । २ चउदस हा । चउद्दस दी । ३ अट्ठार वी' को हा म दी । ४ तित्ति य च को। ५ 'मेक्कगहुँ को म । 'मिक्कग हा दी। ६ तिदुएक्कगसोलसगं को । तिगद्गमिक्कगसोलस पासा हा दी । तियदुगएक्कग सोलस वासा म । ७ तमेव जे। ८ चउप को हा दी म । ९ °णाइ चु' हा दी । णाई म । १० सोई हा दी। सीई म । ११ अस्याः गाथायाः अनन्तरं हामदाप्रतिषु द्वादश गाथाः अधिकाः सन्ति-यथा
फग्गुणवहुलिक्कारसि उत्तरसाढाहि नाणमुसभस्स । पोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स ॥ कतिअबहुले पंचमि मिगसिरजोगेण संभवनिणस्स । पोसे सुद्धचउदसि अभीइ अभिणंदणजिणस्स ॥ चित्ते सुद्धिक्कारसि महाहि सुमइस्स नाणमुप्पण्ण । चित्तस्स पुणिमाए पउमाभजिणस्स चित्ताहि ॥ फग्गुणवहुले छही विसाहजोगे सुपासनामस्स । फग्गुणवहुले सत्तमि अणुराह ससिप्पहजिणस्स ॥ कत्तिअमुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स । पोसे वहुल चउद्दसि पुयासाढ़ाहि सीअलजिणस्स ॥ पण्णरसि माहबहुले सिज्जसजिणस्स सवणजोएणं । सयभिय वासुपुज्जे बीयाए माहसुद्धस्स ॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स । वइसाहबहुलचउदसि रेवइजोएणऽणंतस्स ॥ पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं । पोसस्स मुद्धनवमी भरणीजोगेण संतिस्स ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org