________________
५०४
विशेषावश्यकभाष्ये
-
एतदेव भावयन्नाह - अंगुलिरियुता निययप्पभूतिवक्केत्तणासतो समयं । लक्खिज्जति णेतरथा तथ सव्वद्दव्वपज्जाया || २६३७||
| पा० ४ ।
अंगुलि० गाहा । अङ्गुलिश्च द्रव्यम्-ऋजुता च तत्पर्यायः - अङ्गुल्यृजुते, नित्यत्वं च प्रसूतिश्च नित्यत्व-प्रसूती, अङ्गुल्यृजुतयोर्नित्यत्व-प्रसूती च वक्रत्व-नाशश्च अमृता नित्यत्वप्रसूति वकत्वनाशमिति - "द्वन्द्वश्च" [ पाणिनीय भ० २ । सू० २] इति योगविभागादेकवचनम्, नपुंसकलिङ्ग च - तस्मादङ्गुल्यृजुता नित्यत्वप्रसूतिकत्वनाशतः समकमेव वस्तु लक्ष्यते, नेतरथा अङ्गुलिनित्यत्वाभावान्निराश्रयादुत्पाद- विगमौ कस्य ऋजुता वकले अङ्गुलेरभावात् खरविषाणस्य भविष्यतः, ऋत्वपर्यारहिता वा का नामाङ्गुलिरपर्यायत्वात् । एतत्रितययोगे तु वस्तुलक्षणम्, नान्यथा । यथाङ्गुलिः ऋजुत्ववत्वानुगता, तथा सर्वद्रव्य पर्यायाः || २६३७॥ अत्राह कश्चित् -
उप्पातस्स हि जुत्ता लक्खगता णासतो विणासस्स | सोवलक्खितं वा वत्थुमभावो खपुष्कं व ॥ २६३८॥
उत्पातस्स हि जुत्ता इत्यादि । उत्पादो वस्तुलक्षणमिति युज्यते सत्वात् ध्रुवत्ववत् । यत् पुनरिदं नाशो लक्षणमिति तदयुक्तम्, स्वयमसत्त्वात् वन्ध्यापुत्रवत् । त्वन्मतेन वा तदेवंप्रकारं वस्तु अभाव एव नाशोपलक्षितत्वेन त्वयाभ्युपगतत्वात् खपुष्पचत् । अभावो नाश इति पर्याय: । अत एतदुक्तं भवति - अभावोपलक्षितत्वात् [अभावो नाश इति स कथं लक्षगं स्यात् ] || २६३८ ॥
अत्रोच्यते--..
णासो भावो संभूतिहेतुतो वत्थुणो धुवत्तं वा । अव समुप्पातो व वत्थुष्पभवादिभावातो ॥२६३९||
१ वर्षकंत त । २ सवे दव्व' को हे । ३ हे पोसोब । ५ सभा से 'धु न भा' हे । ६ 'वर्धमानं प्रति प्रतौ ९ ततोऽपि क्ष- इति प्रतौ । १०
<
Jain Educationa International
"
णासो भावो इत्यादि । भाव एव नाश उत्पादहेतुत्वात् ध्रुवत्ववत् । ततश्च पूर्वप्रमाणे नाशोपलक्षितत्वेनाभ्युपगतत्वादित्यस्याऽसिद्धत्वं हेतोः । भाव एव नाश इति कृत्वा । अथवा प्रमाणान्तरोपन्यासः - कस्यचिद् वादिनः- ध्रुवत्वं नारत्येव । उत्पाद व्ययाबेव केव, तदर्थमिदं भाव एवं नाशः, वस्तु प्रभवादिभावात् उत्पादवत् । को हेत्वर्थः ? इति चेत्, उध्यते प्रकर्षेण भवनं प्रभवः - जन्म, अनन्तरं स्वरूपास्तित्वपरिणामः, ततो विपरिणामः, ततो वर्द्धनम्, ततोऽपेक्षयः, ततो विनाशः, ततः पुनरपि जन्मेति षड्भावविकारचक्रकस्यापरिसमाप्तेर्वस्तुनः प्रभवोऽयमीदृशः, तस्य वस्तुप्रभवस्याऽऽदिभावत्वात् विनाशो भाव एव समुत्पादवदिति सिद्धम् || २६३९||
[ नि० ५३६
यरिजु - इति प्रतौ । ४ नासोव को हेऊओ हे । ७ व को हे वतिकार' इति प्रतौ । वविकार' को ।
च त ।
For Personal and Private Use Only
www.jainelibrary.org