SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ४९८ विशेषावश्यकभाष्ये [नि० ५३५वीरियभावे य तथा लक्खणमेत्तं' समासतो भणितं ।। अथवा वि भावलवस्ख[१७२-द्वि०]ण चतुविधं सदहणमादी ॥५३५।। ॥२६१८॥ सदहण जाणणा खेलु विरती मीसं च लक्खगं कधए ।। ते वि णिमिन्ति तथा चतुलक्खणसंजुतं चेव ॥५३६॥२६१९॥ णामं ठवणा दहिए इत्यादि गाथात्रयम् ३ । नामादिदशधा लक्षणनिक्षेपः ॥२६१७-१९॥ तत्र नामलक्षणम्लक्खण मिह ज णामं जस्स व लक्खिज्जते व जो जेणं । . टवणाऽऽगारविसेसो विण्णासो लक्खणाणं वा ॥२६२०॥ लक्खणमिद जं इत्यादि । लक्षगमित्येपा वर्गानुपूर्वी-नाम चेदं लक्षणं चेति नामलक्षणम्, नाम्नो वा लक्षणम्-संज्ञायाः प्रकृतिप्रत्ययादिव्युत्पत्त्याऽऽन्यानम्-नामलक्षणम्, लक्ष्यते वा येन नाम्ना यः कश्चित्तस्य नामलक्षणम् । स्थापनालक्षणमाकारविशेषः- अकारादिवानाम्, अथवा लक्षणानां विन्यासः स्वस्तिक-श्रीवत्सादीनां रेखा-वर्णकादिभिः ॥२६२०॥ लविखज्जति जं जेणं दव्वं तं तस्स लक्खणं तं च । गच्चुवगारातीयं बहुधा धम्मत्थिकादीणं ॥२६२१॥ लक्खिज्जति जं जेणं यद् द्रव्यं येनान्यतो व्यवच्छिद्य लक्ष्यते, स्वरूपेऽवस्थाप्यते, तद् द्रव्यलक्षणमिति बहुधा 'गत्युपकारादि' धर्मा स्ति] कायादीनाम् ।।२६२१॥ अथैतदेव द्रव्यलक्षणम् किञ्चिन्मात्रविशेषात् सादृश्य-सामान्य-आकार-गत्यागतिनानात्व-निमित्त-उत्पाद-विगम-वीर्य-भावलक्षणतां प्रतिपद्यते, द्रव्यवर्ग:वात् भाव लक्षणत्वात् । अत आह "किंचिम्मत्त विसिटुं देवं चिय सेसलक्खणविसेसा । जं दव्वलक्खणं चिय भावो वि स दव्यधम्मो त्ति ॥२६२२॥ किंचिम्मतविसिह दव्यं चिय सेसलक्खणविसेसा इत्यादि गतार्था ॥२६२२।। अथ किञ्चिन्मात्रविशेषप्रदर्शनार्थ गाथा -- १ मेयं को हे त दी हा म । २ ऽभिहियं त । ३ विय को। ४ मंस त, मीसा दी हा म । ५ कहइ त म । ६ मेति को, मिति हे दी हा। मात म। • °स्स लविख जे । ८ 'शेषो अका-इति प्रतौ । ९ गच्छुच त । १० किचि' जे, 'चिम्मित्त हे त । ११ एयं को हे, एवं त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy