________________
विशेषावश्यकभाष्ये
पुरिसज्जाएऽवि तहा विणीयविणयंमि नत्थि अभियोगो । सेसंमि उ अभिओगो जणत्रयजाए जहा आसे || अन्मत्थणाए मरुओ वानरओ चेव होइ दिहंतो । गुरुकरणे सयमेव उवाणियगा दुष्णि दिता || संजमजोए अन्भुट्ठियस्स सद्धाए काउकामस्स । लाभो चैव तवस्सिस्स होइ अक्षीणमणसस्स | संजमजोए अन्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एतं ति त्रियाणिऊण 'मिच्छत्ति कायव्वं ॥ जइ य पडिक्कमियन्वं अवस्स काऊण पावयं कम्मं । तं चैव न कायव्वं तो होइ पए पडिकंतो ॥ जं दुक्कडं ति मिच्छा तं भुज्जो कारणं अपूरेंतो । तिविहेण पडिक्कतो तस्स खलु दुकडं मिच्छा ॥ जं दुक्कडं ति मिच्छा तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई मायानियडीपसंगो य ॥
४६८
'मि'ति मिउमदवत्ते 'छ'त्ति य दोसाण छायणे होइ । 'मिति य मेराए ठिओ 'दु'त्ति दुर्गुछामि अप्पाणं ॥ 'क'त्ति कडं में पावं 'ड'त्ति य डेवेमि तं उवसणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ कप्पाकप्पे परिणिडियस ठाणेसु पंचसु ठियस्स । संजम - तवढगस्स उ अविकप्पेणं तहाकारो ॥ वायणपडि सुणणाए उवएसे सुत्तअत्थकरणाए । अहिमेयं ति तहा पडिसुणणाए तहक्कारो || दारं ॥ जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स || आवस्सियं च र्णितो जं च अतो निसीहियं कुणइ । एयं इच्छं नाउं गणित्रर ! तुब्भंतिए णिउणं ॥ आवस्सिय च र्णितो जं च अतो णिसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ||
Jain Educationa International
For Personal and Private Use Only
[ नि०५१०
www.jainelibrary.org