________________
૨૮૮ विशेषावश्यकभाष्ये
नि० १६४धणसत्यवाघोसण जतिगमण अडवि वास ठाणं च । बहुवोलीणे वासे चिन्ता घतदाणमासि तता ॥१६४॥१५७३।। उत्तरकुरु सोधम्मे महाविदेहे महब्बलो राया । ईसाणे ललितंगो महाविदहे वइरजंघो ॥१५७४॥ उत्तरकुरु सोधम्मे विदेह तेगिच्छियस्स तत्थ सुतो । रायमुतसेठिमच्चे" सत्थाहसुता वयंसा से ॥१६५॥१५७५॥
वेज्जसुत[ १०३ प्र० स य गेहे किमिकुठोवद्दतं जतिं दह । . 'वन्ति य ते वेज्जसुतं करेहि एतस्स तेगिच्छं ॥१६६।१५७६॥
'तेल्लं तेगिच्छिसुतो कंवलयं चंदणं च वाणियो । दातुं अभिणिक्खंतो तेणेव भवेण अंतकडो ॥१६७॥१५७७॥
साधु तिगिच्छिनृणं सामण्ण देवलोगगमणं च । पोण्डरिगिणिए तु "चुता ततो "सुता व ईरसेणस्स ॥१६८॥१५७८॥
पढमेत्थ "वइरणाभो वाहु सुवाहू य पीढमहिपीढे । तेसिं पिता तित्थकरो णिक्खंता ते वि तत्थेव ।।१६९॥१५७९॥
पढमो चोदसपुव्वी सेसा एक्कारसंगवी" चतुरो ।
वितिओ वेयावच्चं कितिकम्मं ततियओ कासी ॥१७०।१५८०॥ केवलं मलयगिरिणा एका अधिका गाथा व्याख्याता-तद्यथा
धण मिहुण सुर महब्बल ललियंग य वइरजंघ मिहुणे य ।
सोहम्म विज्ज अच्चुय चक्की सब्वह उसमे य । १ मण हा । २ तदा इत्यर्थः । तया को हा म दो। ३ गार्थयं सर्वामु प्रतिषु उपलभ्यते । आचार्यहरिभद्रास्तु “इयमन्यकर्तृकी गाथा सोपयोगा च" इत्याहुः । “एषा अन्यकृता गाथा' इति सूचयन्ति दीपिकाकाराः । ४ तस्स जे । ५ °मच्चा को हा म दी । ६ बिति दी । ७ विज म हा दी। ८ तिल्लं हा दी। ९ पुण्डरगिगीए को। पुण्डर हा दी। १० सुता जे। जुया को । ११ चुता जे । १२ वयर म । १३ 'मित्थ हा दी । मोत्थ म। १४ चउदस हा म दी। १५ गविउ हा दी । १६ वेता जे।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org