SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ नि० ४५५ ] शून्यवादनिषेधः । ३८१ सव्वा० गाहा । कज्जं गाहा । किं चेह गाहा । समता गाहा । सर्वाभावेऽपि वा स्वप्नोऽयमिति किंकृतो विशेषः ? तथा सत्यमिदमनृतं वेदम् इदं गान्धर्वपुरमिदं च पाडलिपुत्रम्, अयं मुख्य सिंहः चतुःपाद्, अयं चोपचारतः सिंहो माणकः, कार्यमिदं घटादिः, इदं च कारणं पिण्डादि, साध्यमिदमनित्यत्वादि, साधनं कृतकत्वादि, कर्त्तायं कुलालादि, अयं च बादी, वचनं चेदं व्यवयवं पञ्चावयवं वा, वाच्यमिदमर्थरूपम्, अयं स्वपक्षः प्रख्यापनीयः, अयं च परपक्षोऽवसेयः । किं चेह पृथिव्यतेजोवायुयोम्नां कठिन-द्रवोष्ण- चलताsरूपत्वनियमः, शब्दादयश्च ग्राह्या एव, इन्द्रियाणि च श्रोत्रादीनि ग्राहकाणीत्यादीनामभावत्वे सति समतैव किं न स्यात् ? स्वनास्वप्नयोर्विपर्ययो वा ? स्वप्नवदेवास्वप्नः, अस्वप्नवच्च स्वप्नस्तथो भयोरग्रहणमेवेत्येवं सत्यानृतादिष्वप्यायोजनीयम् । तथा शून्यतैव सम्यक्, सद्ग्रहश्च मिथ्यादर्शन मिति कस्ते विशेष हेतुः ? ॥२१६०-६३॥ किध सपरोभयबुद्धी कथं च तेर्सि परोप्परमसिद्धी । अध परमेतीय भण्णति सपरमतिविसेसणं कत्तों ॥२१६४ ॥ किध गाहा । कथमिह हृस्वदीर्घयोः स्वपरोभयबुद्धिराश्रीयते भवता ? कथं च तयोरेव परस्परमसिद्धिरिति विरुद्धमुच्यते ? स्यान्मतिः - स्वपरोभयव्यपदेशः परबुद्धया विधीयते । ननु सर्वोऽभावे स्वः परोऽयमियं चानयोबुद्धिरिति विशेषणमनर्थकम्, तदभ्युपगमे वा पक्षहानिः ॥ २१६४ ॥ जुगवं कमेण वा ते विष्णाणं होज्ज दीहहुस्सेसु । “जति जुगवं काऽवेक्खा कमेण पुव्वम्मि काऽवेक्खा || २२६५ || || २१६ आतिमविण्णाणं वा जं बालस्सेह तस्स काऽवेक्खा | तुल्लेसु कावेक्खा परोप्परं लोयैणदुर्वे व्व ॥ २१६६॥ जुगवं गाहा । आतिम० गाहा । इह युगपत् क्रमेण वा ह्रस्वदीवियोर्विज्ञानमुत्पद्येत भवतः यदि युगपत् किमत्र किमपेक्ष्यते ! स्यात् क्रमेण, ननु यदादावुत्पद्यते तदनपेक्षितमिति । प्रागुन्मिपित बालविज्ञानं वा यत् तत् किमपेक्ष्य प्रादुरस्ति या न दीर्घद्दस्वव्यपदेशं तुल्यमेव लोचनद्वयवत्तन्न (त्र ) किमपेक्षं विज्ञानमस्तु ॥ २१६५–६६॥ किं हुस्सोतो दीदे दीहातो चेव किष्ण दीहम्मि । कीस व ण खपुष्फातो" किष्ण खपुष्फे खपुष्फातो ।।२१६७।। १ मईए त है ६ वि जे । ७ लोवण पुप्फाउ हे । Jain Educationa International । २ कत्ता जे । ३ सर्वभा इति प्रत । ४ दोहह को हे । ५ जह है । । ८ दुगिव्व त । दुगे व्व को हे । ९ हस्सा त को है । १० For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy