SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २६६ घसुदेवहिंडो-मझिमखंडे मंदिरे वेरुलियमाला-वासघर-पमयवणे । अवइण्णाणि य मोसन्वाइं विमामामो । भावासिमो य मि तीए संतिए वासघरोवरि मणि-भोमगे। बेलियमाला उण सह अणिलजसाए पियर उवगम्म पडिणियत्ता परम-मुइय-ण(१ )यणा मम भणह- सामि ! अहं तु 'गुरुजण-परिसंकिया आसि । तत्थ-गया समाहूया सइणा इयाणिं पुच्छिया हं-पुत्ति ! किमथिरं(?) । तओ से मया अमिलजलापच्चंतो जहटिमओ [कहिओ], तुह य संकित्तणं कयं । सव्वं च त्वरियं वो तस्स मया परिकहियं । तं च सोउं अतीव परितुट्ठो राया तुम्भ इहागमणे । तं वच्चह तुम्मे वि, पेच्छह खयरीसरं ति । तो मया वि गंतूणं बंदियो खरिंदो । तेण य अब्भुढेऊण पूइओ हं स भडवग्गेण । तो तेण सबहुमाणं सप्पणयेण वीसंभिओ, पडिविसज्जिओ गओ आवासं । तो वेरुलियमालाए सज्जाविया कुसुमो वयार कलिया मणि-भूमिया । तत्थ , य तीए किंकर-जणोवणीय [महुं] सह-पियाए णीलुप्पल-गब्मेण कणगचसएणं उबंजीवतो, विविहं कामिगाहारं 'सुवयोयण(?) ससुहो, संगीय-सह-पडिबोहिमओ विविहण्हाण-पघसण-वत्थालंकारा(रो) सुरभि-मल्लाणुलेवण-धरो मया स-या(घ)र-ट्रिमो , इव सुहं परिवसि पयत्तो । उवचरइ य मे वेरुलिय माला, बहुसो यपियं उवणिमंतेइ विज्जा-गहण-कज्जे । अणिलजसा उण संकुगा-णिगाय-गव्वेण णेच्छा मायंगी-णिगाए सीसत्तणं बालवयंसत्तेप(ण) य त्ति । अण्णया य अहं सह-पियाए हाम्प्रय-तलारूढो णाइ-पयत्ते पभोस-काले सिसिरकिरणं अचिरोदियं ससिं अभिलोएमाणो पियाए सह संकहासु अच्छामि । एयम्मि देस. काले कत्तो वि चलिए अंतरिक्ख-पडिवण्णे तुरगारूढे पंच विजाहरे णिसियासि(द)महिय-पाणिपुडे पेच्छामो । ते य अणिलजसं पलोएई मासण्णा पविलंबमाणवेगा भणंति परोप्पर-अरे ! एसा हु सा हीण-चारित्ता अच्छंदमत्तारा स्वयरिंद-वायुपह-वंस-दूसिणी इह लक्खिजइ त्ति । तं च सोऊण मणिलजसा परम-कोव रंनिय वयणा समि-मंडलोदय-संशाणुराग-रंजिय व्व पुम्वदिसा भईव रूसिया मह-विज्जा उप्पइउ-काम न लक्खिया मे । हत्थे मद्देमाणी १. गुरु परि खं०विना ॥ २. मया खं० ॥ ३. क्किमधिरं . मो० ॥ ४.. सबहुमाणा सप्पणयाण वी० मो०विना ।। ५. सुहों संमोय ख०विना ।। ६. पपंमण मो० ।। ७. अईव सिया सह विज्जा विज्जा विउप्पइउकाम व लक्खिया मे खं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002648
Book TitleVasudevahimdi Madhyama Khanda Part 1
Original Sutra AuthorDharmdas Gani
AuthorH C Bhayani, R M Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages422
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy