________________
१०९
दडुं पुणो वि जिणिंद - अट्ठ - महा- पाडिहेर -कय- सोहं । उल्लसइ भइ हिंसइ जिण-पय- मूले महइ गंतुं । । १२२६ । ।
उत्तरियं तुरयाओ या ति पयाहिणं करेऊण । धरणि निहिउत्तिमंगो णमेवि सिरि सुव्वय जिणिदं । । १२२७ । । उवविट्टो सुपएसे (१८३ब) पुच्छइ लहिऊण अवसरं राया । भयवं! तिरिया वि नियंति जे तुमं ते विहु कयत्थ । । १२२८ । । ता मह साहह भयवं ! तुहं वाणिं सुणिऊण मह तुरओ । भावुल्ल सिय- सरीरो पत्तो किं एरिसावत्थं । । १२२९ ।। एत्थंतरम्मि जंपइ तित्थयरो जलय - गहिरवाणीए । संसय - सम्मत्त - जडा भमंति जह तह निसामेह । । १२३० ।। एत्थेव भरह - खेत्ते सुपसिद्धं अत्थि पोमिणीखेडं ।
तत्थ जिणधम्म सिट्ठी निवसइ जिण धम्म-मय-कुसलो ।। १२३१ । । तत्थ य नयर - पहाणी - सागरदत्तो य पउर - जणनाहो । (१८४अ) जिणधम्म-सेट्ठि- मित्तो जिण धम्मं महइ सो काउं । । १२५१ ॥ जिणधम्म- सिणेहवसा पड़िबुद्धो सो जिणिंद- धम्मम्मि ।। ४ धम्मायरिय-समीवे निसुयं वयणं इमं तेण । । १२३३ ।। तं जहा
जो कारिविज्ज जिणहर जिणाण जिय-राग-दोस- मोहाणं । सो पावइ अन्न- भवे भवमहणं धम्म - वर - रयणं । । १२३४ । । सुणिऊण इमं वयणं करावियं तेण जिणहरं बिंबं । पइठावियं च विहिणा कयत्थमप्पा गणतेण । । १२३५ । । मिच्छत्तं च अणाई - अणेयरूयं खवेइ सो तत्थ । अण्ण-दि सिव-भवणे सइवेहिं निमंतिओ पत्तो । । १२३६ ।।
धिय कंवलेण पूया सिवस्स सिसिरे निएइ किज्जंती । ताप गंतू विलग्गा (१८४) ओ कीडियाओ विवज्जंति । । १२३७ ।।
१. उत्तिरिय २. सुनिऊण. ३. समत्त. ४. धम्माइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org