________________
६६
Jain Education International
सिरिइंदहंसगणिषिरइयं
'वत्तब्वविसेसाणं अजाणगो तह विरूवभासी ओ । नामेणं कप्परगो खरचंडत्तेण विक्खाओ ||९३०|| जमवन्नाए लेउ न को वि आलावए वयणमत्ता | जो एगया अहिणवे खिते खेडेइ किर सीरं ॥ ९३१|| तत्थ निउत्तो जेणं गली बलीवद्दओ इमी तरुणी । पीणसरीरो वि पुणो न चलेइ पयं पि जाव तओ || ९३२|| अग्गअहिट्टिदेहो विप्पो आहणइ निद्दओ वसहं । "पायणदंडेण दढं तहावि एसी न य चलेइ ॥ ९३३ ॥ तिक्खाहि आराहि जी तं 'अद्देइ जंघजुम्मम्मि । खुर-पिट्ठ- पास-बाहूअरेसु खंधम्मि गीवार || ९३४ || स गली जीहं आकरिसिऊण पुढवीइ ताव उवविट्ठी । *बंधिअरयमगडी जो सम्मी मोडेइ तच्छं ॥ ९३५ ॥ आहणइ मट्टिआसगलेहिं विउलेहि जो वसहमेअं । ता जाव थलीभूओ पाणेहि विप्पमुक्को सो ॥ ९३६ ॥ विप्पो तहावि नोवसमा कोहा किसकिसाणुअरतत्तो । तेणं जो कोहंऽधीभूओ जाणइ न किं पिं अहो ! ॥ ९३७ ॥ हिअयागयमम्म महासंघट्टो दंसणेण जो चत्तो । कुद्धं कुणमाणेहिं पिव पाणेहिं पि जुगवं च ॥ ९३८ ॥ मिच्छादंसणमुहमोहभडेहिं गहिअ पाडिओ विप्पो । घोरनरगेसु अ गओ दुहिओ भमिओ अ बहुकालं ||९३९|| अन्नय सम्मसणजुओ धणंजय महंतरायवरो । सब्वपयापालणविहिपरायणो विधिअजिणधम्मी ||९४०|| तस्स पिआ उ परमसाविआ समग्गावरोहसुपहाणा । तिअसंगणास माणा रुप्पिणिनामेण विक्खाया ||९४२ || ती कुबेरनामो इमो सुओ कम्मनिवइणा जणिओ । सावयकुलजम्मेणं दंसणमुप्पाप जस्स ||९४२ || जेण पण्णाबलओ कलाउ पढिआउ ताव तक्कालं । जो जुब्वणं च पत्तो 'पञ्चंगपट्टिसोहग्गं ॥ ९४३ ॥ इत्थंतरम्मि पल्लीवर्णाट्टओ वग्धनामपल्लीसो । वट्टइ न धनंजयरायपुव्वपहिं पि साहिअओ ||९४४||
१. नक्तम्यविशेषाणाम् ॥ २. प्राजनदण्डेन भाषायाम् ' परोणो' । ३. भर्वति प्रहरति ॥ ४. बद्धरदशकटः ॥
५ मृत्तिकासकलैः ।। ६. हृदयागतमर्ममहासङ्घः ॥ ७ प्रत्यज्ञप्रवर्त्तिसौभाग्यम् ॥
For Private & Personal Use Only
www.jainelibrary.org