________________
भुवणभाणुकेलिचरियं
जिणसिरिजीवो नरगे गंतूणमिमो पुणो वि मच्छेसु । एगिदिआइसु नहा बहुकालं दुक्खिी भमिओ ॥९१५।। अन्नय जाओ माणवभम्मि जलणसिहनामओ विप्पो । सिरिमंतो रिसिंसावयससग्गो तत्थ तेण कओ ॥९१६।। सम्मत्तं संपत्तं संसुद्धं दिअवरेण तेणाधि । उत्तमजणसंसग्गो न होइ विहलो जओ लोए ॥९१७।। अह मोहनिवेणं पेसिआ इमस्संऽतिअम्मि 'निद्धणया । तीए सहाऽऽगया तस्सहणा य दरिद्दया विसमा ॥९१८॥ जलणसिहो एआहिं दोहिं आलिंगिओ गओ गाम । अन्नो निव्वाहो मह नत्थि त्ति हलं स वाहेइ ॥९१९॥ तत्तो दोसगइंदो विन्नविओ जिनंदणेण इमो। कोहेणं च अणंताणुबंधिणा अग्गिनामेणं ॥९२०।। पढमं पि ताय ! अहयं भूओ विप्पस्स पासदेसम्मि । परमंतरा वि होउं दंसणसनू ठिओ तत्थ ॥९२१॥ तेणं दूरीभूआ अम्हे संपइ उ अवसरो अस्थि । 'विस्समह ताव तुम्हे समादिसह मज्झ उ इआणिं ॥९२२।। पयडीकरेमि अहुणा वीरिअमहमप्पणो अणप्पयरं । निक्कासेमि निअरिउं तुम्ह पसारण ठाणाओ ॥९२३॥ पिउणा उ अणुन्नाओ एस अणंताणुबंधिओ कोहो । जलणसिहस्स समीवे पत्तो अ भयंकरसरूवो ॥९२४॥ तज्जोगेणं जाओ विप्पो 'अन्नत्थनामओ एसो । पजलइ पंजलेसु वि वयणेसुं भासिएसु भिसं ॥९२५।। कुप्पड़ गयावराहे वि तहा अवराहयम्मि अप्पम्मि । केणा वि किजमाणे 'घरिसिअदंतो अ बंधेइ ॥९२६।। पिअरं न गणेइ पुणो जणणिं नाविक्खए तहा बंधू । चितेइ जो न संते गुरु-वुड्ढे न य विलोएइ ॥९२७।। सव्वजणाभिमुहं जो जहा तहा जंपए गयनिमित्तं । "पज्जलिअग्गीभूउड्ढंगामि[सुरत्त] भिउडिजुम्मो(गो) ॥९२८॥
रत्तापय-सिरगत्तो उदितरविबिंबतंबतमनिसी।
विगलंतसेअबिंदू जो कंपंतो अ पत्तं व ॥९२९॥ १. निर्धनता ॥ २. विश्राम्यत ॥ ३. अन्वर्थनामकः यथार्थनामकः इत्यर्थः ॥ ४. गतापराधे अनपराधे इत्यर्थः । ५. धर्षितदन्तश्च बध्नाति ।। ६. नापेक्षते ॥ ७ प्रज्वलितामिभूतोर्ध्वगमिसुरक्तभृकुटियुग्मः॥ ८. रकाssपादविरोगात्रः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org