________________
सिरिइंदहंसगणिविरहरा
भत्ति च पुव्वयाणं कुणसु तुमं हवइ भव्वमेव जहा । तुमए तहा पिए ! कारिअव्वमह गच्छए एसा ॥८७२॥ तेण समं रमिअ इमा भासइ महिसी अ पेसिअव्वा सा । कहइ पिअस्स पहाए पसाइआ दुक्खओ पिउणो ||८७॥ महिसी कुओ वि अन्जाऽऽगमिस्सए कुसलमन्नमवि सव्वं । तुझ करिस्संति पुणो पिउणो पिअ ! तोसिअमणा ते ||८७३।। रयणीमुहम्मि पसरतेसु तिमिरउक्करेसु गिहबारे । पविसेइ इमा महिसी 'रिकंती मसिसरिसवण्णा ॥७॥ तुट्ठो सीहो जाओ अ पच्चओ तीइ गाढमणुरत्तो ।
उवजाइआणि सा विअ कारह सिरमुंडणं जेण ||८७५॥ इअ तक्खणेण विसएगरागरूवेण रागसीहेण । सवसीकओ अ सीहो विडंबिओ भूरिसो तीइ ॥८७६॥ देव-गुरु-तत्तपमुहं 'चत्ता चिट्ठइ पिएगचित्तो जो। जस्स य कयावि उत्तं विवेगवंतेण केणाधि ।।८७७॥ पडिवन्नो अस्थि तए दसणसेवा-अभिग्गही स कहं १ । तप्पुरओ जेणुत्तं "सुल्लंठं वयणमरुईए ॥८७८।। सम्मईसणमेअं भजाए भवमित्थ विन्ने । सम्मइंसणमवरं विगप्पिअं धुत्तपुरिसेहिं ॥८७९।। इच्चाइ जंपमाणं जं अपमाणं कुणंतयं तत्तं । अवलोईऊण नट्ठो सम्मइंसणमहामंती ॥८८०॥ मिच्छादसणमंती तो पविट्ठो सुलद्धपत्थावो । संहरिओ मरणेणं नीओ एगिदिआइसु जो ॥८८१॥ धरिओ तेसु वि जो चिरकालं तेहिं विचित्तसत्तूहिं । अन्नय पुणरवि जणिओ मणुस्सखित्तम्मि कम्मेण ॥८८२॥ जिणदाससिविणो जो धूआरूवेण आगओं तत्थ । तीए जिणसिरिनाम ठविअं पिउणा पमोएण ॥८८३।। जिणदासस्स कुडुंब सबालवुड्ढं पि *दसणोवे । जिणसिरिधूआ वि तहा सम्मईसणजुआ जाया ॥८८४|| भोमपुरम्मि पसंतेण सा विमलनासिट्टिणा ताव । दाहिणकरेण गहिआ सड्ढेणं बहुधणड्ढेणं ॥८८५||
१. रिकमाणा ॥ २. उपयाचितानि ॥. ३. त्यक्त्वा ।। ४. सोल्लप्ठम् ।। ५. दर्शनोपेतं सम्यग्दर्शनयुक्तमित्यर्थः ॥ ६. श्राद्धेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org