________________
भुवणभाणुकेवलिचरियं
तत्तो तीए पयमद्दणं कुणंतो वपइ जो एवं । . नायं पिए ! मप तुह किर 'मायामयमली अमिणं ||८२६ || न कया वि तहाविहमवि अहं करिस्सामि सोमतुल्लमुहि ! | एअं जमेगवारं पि कयं महं तं वरं जायं ॥ ८२७ | जम्हा तुमए गोसीसचंदणरसाउ सीअल्तमेण । सुहमुपपन्नं मह आहयस्स सपयप्पहारेण ||८४२८|| अह चितेइ पिआ मे दासो एसो 'बरायओ जाओ । ता किं भमामि बाहि ? गिहम्मि आणेमि इट्ठनरं ||८२९॥ बीअदिणम्मि इमाए तरुणों को वि पुरिसो सुरसमाणो । सहिंगणम्मि तीए ग्यणीए रक्खिओ ताव || ८३०||
Jain Education International
सग्गाओ पिउसंबंधिमाणुम किं पि आगअं सामि ! | गेहदुवारे चिट्ठा कहेइ कंतं पिआ एवं || ८३६|| तं माणुस मए सममिच्छर छन्नं च भासिउं किंचि (पि) | ए पि करेमि कहं ? पिअ ! आपसेण तुज्झ विणा ||८३२|| 'परघरतत्तिगरो लोगो भासिस्सइ जओ परं किं पि । सम्मं मज्झ सरूवं तु तारिस मुणसि नाह ! तुमं ||८३३|| किं भासिएण बहुणा अवरेणं ? तत्थ सामिअ ! तओ जो । *चवइ पिए! इअ वत्तुं नाऽरिहसि तुमं पसन्नमणो ||८३४ ||
अप्पो वि नेव तुझं विसए विगप्पो हविज्ज मज्झ मणे । "काहावणम्मि सच्चे किं दोसुग्घाडणं सहलं १ ||८३५ || मममऽन्नसमं मन्नसि मा पेयसि ! अन्नभासिअं लोउं । नाऽहं सगिहं भंजेमि जेण तं गच्छसु तुमं च || ३६ || तं माणुस भइ जं सोअव्वं तं तर तहा तं च । सम्माणिज्जउ पिउणो अम्हासु जहा पसीअंति ||८३७||
अह तत्थ गया सा तेण समं रमए सहरिसमिच्छाए । निअकंतस्स कहइ सा इमेण "निब्भच्छिआ अहयं ||८३८|| न कुणह भर्त्ति तुम्हे अम्हाणं ताव पुव्वमिश्चाइ । उम्भाविऊण दोसे तओ मए तोसिअं तु तहा ||८३९|| तुम्हाण जहा पिउणो सुपसन्ने सव्वया करिस्तामि । पिउज्जेहिं माणुस मिहागयं चिट्ठए तं तु ॥ ८४०||
१. माय. मयलीकम् ॥ २. वराककः ॥ ३. परघरतप्तिकरः ॥ ४. कथयति ॥ ५. न अर्हसि ॥ ६. अल्पः ॥
७ कार्षापणे ॥ ८. निर्भत्सिताऽहम् ॥
For Private & Personal Use Only
www.jainelibrary.org