________________
भुवणभाणुकेवलिचरियं
तेरसरिउणो धिक्करिऊण बलेणं च कम्मनरनाहो । आणेइ सुगुरुपासे तं कुमरं गंगदत्तसुअं ॥५९१।। इअ नाउं मोहनिवो महंतचिंतासमुद्दमझगओ। कि किजई ? अज पुणो जंपइ भो मंतिसामंता! ॥५९२।। 'भत्थाए जे बाणा ते मुत्ता संति जं तओ अ कहं । एअस्स सत्तुणो किर भविस्सइ निवारणं अव्वो?! ॥५९३॥ सुइसंगमा अलग्गो इमस्स तत्तो अ वयइ सामंतो । नाणावरणसुनामो कयप्पणामो बलुद्दामो ॥५९॥ देवेण आदिसिज्जउ इअ मा जेणऽत्थि सामिसिन्नमिणं । बहुअं नाऽऽकरिसिजइ अज वि भरिआउ सायरओ ॥५९५॥ तमिआणिं मह धूआइ सुन्नय.ए इहऽस्थि पत्थायी । सुश्संगमो वि विहलो हविज तस्सन्निहाणम्मि ॥५९६॥ तम्हा पेसिजउ सा मोहनिवेणं तहेव ताव कथं । सा तत्थ तक्खणेणं गया समुभूअससरूवा ।।५९७॥ गुरुरायसन्निहाणे जाओ कुमरस्स जस्स 'सुइलाहो । तीए मिच्छादसणदोसा कहिआ सुईइ तहा ॥९९८॥ ताइ कुदिद्विसुआए दोसा 'सम्मत्तअत्तवाइ गुणा । भणिआ य *मोहमम्मुग्घाडो तस्सिन्नविणिधेसी ॥५९९। चारित्तधम्मततं तस्सिन्नुभषसुहं तहा कहि । गुरुरायभासिअऽत्थो विण्णाओ जेण नेव परं ॥६००॥ जम्हा उ सुन्नयाप अहिरिओ पुव्वमेव अतं । 'को हं ? का एसा ? किं कहणं?' इवधि न विण्णायं ॥६०१॥ परिसाइ उद्विआए केण वि "पिच्छा कया य पुरिसेण । तुमए सुअं किमिह भो ! ? न किं पि जाणामि इअ वुत्तं ॥६०२॥ अन्नदिणेसु वि 'मित्ताईणुवरोहेण सुगुरुपासम्मि । स गओ जाओ सुइसंगमो परं सुन्नयाइ ही ॥६०३॥ जह चालणीइ ८ गं न चिट्ठए बिंदुमित्तमवि 'जाओ तह तत्थ दिअंगुरूवएसवयणं न किंचि अहो! ॥६०४॥ अह अन्नत्थ गया सुहगुरु-सद्धतमागमा तओं जस्स । पासे समागयाओ कुदिदी अ कुधम्मबुद्धी अ ॥६०५॥
१. भस्खायाम् ॥ २. शून्यतायाः ॥ ३. श्रुतिलाभः ॥ ४. सम्यक्त्वात्मजायाः सम्बादर्शनदुहितु मद्घिाटः ६. तत्सैन्यविनिवेशः-तस्सैन्यविलसितानीत्यर्थः ॥ ७. पृच्छा ॥ ८. मित्रादीनामुपरोथैम ॥
मोहबस्या
न्यतायाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org