________________
सिरिइंदहसगणिविरयं
सत्तपुढवीपमुहदुहसवणभएणं विपक्खरूवेणं । धम्मट्ठाणगमणपरिहारो कारिजइ जिएण ।।५७६।। पिअ-पुत्त-मित्त-मायाविओगसोगी महंतरोगु व्व पीलेइ तह मणं जह जिअस्स धम्मम्मि का चिंता ? ॥९७७।। अन्नाणमंकुरो इव 'कुदिहिवयणोअगेण अइसित्तं । जिअमणसरिआतीरे पवढए मूलबंधेणं ।।५७८|| गंहा-ऽऽवण-किसि-पत्थिवसेवाविसओ अहि व विक्खेवो । जं गसइ आसिलेसइ पावविसं तं सथा पुरिसं ॥५७९।। भवनाडयमप्पगयं अणुहवमाणो [वि] सम्बया जीवो । नडनट्टाइविणोए रंजिजइ जं इमी अम्मो ! (अव्वो?) ॥५८०।। बाल-तरुणाइकीलाउ साइणीउ व्व जस्स पासम्मि । वट्टात सा परवसो न जाणइ सुहं व असुहं वा ।।१८।। एएहिं तेरससंखेहिं वीरेहि सत्तवंत्तेहिं । आगंतूण सुमित्तो धरिओ काउ गलग्गा ॥५८२।। तुमए सुगुरुसमीवे गंतव्वं नेव एगवारं पि । इअ आणापडिवत्तीप मुक्को तेहि वि सुमित्तो ॥५८३।। अन्नदिणे गुरुराओ विहरइ अन्नत्थ 'पुण्णलाहकरो । सो वि कया वि सुमित्तो "पेअवघरातिही जाओ ॥५८।। तत्तो तेहिं रुद्धो धिद्धी! सुविरुद्धमाणसेहिं च । एगिदिजाइठाणे अणंतकालं दहनिहाणे ॥५८५॥ पुणरवि कम्मनिवेणं आणीओ माणुसेगजम्मम्मि । एसी कहमवि सग्गुरुसमागमो तत्थ संजाओ ॥५८६|| 'अलसत्तणाइपडिहयमणस्स जस्स य तहेव सुइजोगो । मिलिओ न कया वि सुहापाणं तिसिअस्स नेव जहा ।।५८७।। तत्थ वि मओ अ नीओ कुदिद्विधूआहि कालयमणंतं । एगिदिआइसु इमो इअ ताव अणंतवारा जा ॥५८८॥ अन्नय कयाइ जणिो अवंतिआनामिआइ नयरीइ । कम्मेण गंगदत्तगिहत्थघरे सिंधुदत्तसुओ ॥२८९॥ पत्तो जो जोव्वणभरकेलिहरे जाव आगया ताव । सुगुरू गुणमणिरोहणगिरी पहाणागमा झत्ति ॥५९०॥
१. कुटष्टिवचनोदकेन ॥ २. व्याक्षेपः ॥ ३. पुण्यलाभकरः ॥ ४. प्रेतपतिगृहातिथिः यमगृहातिथिरित्यर्थः ॥ ५. मनसत्वादिप्रतिहतमनसः, अलसत्वम्-आलस्यम् ॥ ६. प्रधानागमा:-आगमविशारदा इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org