________________
सिरिइदहंसगणिविरइयं ति-चउ-पण-सत्तभूमीरम्माइं जत्थ इग्भगेहाणि । मण्णे इमाणि लोगे अवइण्णाई विमाणाणि ॥१०॥ विलसंति पुरीइ इमे ववहारिगणा य देवकुमर व्व। दिव्वंसुग-कणगाहरणभासुरंगा 'सुरंगमुहा ॥११॥ णयरीए गोरीओ 'मयरज्झयसायरिकलहरीओ। णिअरूवजिअसुरीओ भोगजलुत्तारसुतरीओ' ||१२|| "जाहिं आवणसेणी पूरिअपासा कयाणगसपहिं । जुत्ता मुत्ताहल-मणि-कणगाईहिं समुल्लसइ ॥१३।। 'पुरिसुत्तमा अणेगे "महेसरा जत्थ लक्खसंखा य । सयमाणपयावइणो पडिगेहं संति 'अच्छेरं ॥१४॥ जीए जणाण दाणव्वसणं वसणेसु विजए निञ्च । सोगो निग्गंतॄणं जओ ठिओ ''णाममालाए ॥१५॥ सिरिअकलंकभिहाणो पयाउ पालेइ तत्थ भूवालो । सक्को सक्कइ न उणाइ" जस्स गुणवण्णणं काउं ॥१६।। सजणमणकेरववणपमोअसंपायणे "णिसाणाहो । जो "रायणीइलयवणमेहो लायण्णणिहिदेहो ॥१७॥ १५चोरंधयारपयरप्पयारपडिसेहओ दिणमणि व्व । पयडिअपयावपसरो नरेसरो देइ आणंदं ॥१८॥ दिटुम्मि जम्मि वंसो लक्खिजइ एरिसेगसप्पुरिसो।
अमिअमयाणि फलाई अमिअलयाए हवंति जओ ॥१९॥ सव्वेहि पि गुणेहिं नियरूवमिसेण दंसिओ जाणे । दप्पणतलम्मि जह वत्थुसत्थएहिं सपडिबिंबं ॥२०॥ विणओ विणउ व्व गओ णओ व्व चयणं च जस्स वयणं व । रूवं सवं व पुणो मणोहरं जेण णत्थि परं ॥२॥ जह गहगणेसु सोमो भीमो जह सत्तवंतलोएसु ।
णयवंतेसु य रामो निवेसु तह एस रायाणो ॥२२॥ १. आनन्दपूर्णमुखा इत्यर्थः ॥ २. स्त्रिय इत्यर्थः॥ ३. मकरध्वजसागरकलहयः ॥ ४. सुतरीओ-सुतयः, नावः ॥ ५. यस्यां पुर्याम् ॥ ६. एकत्र पुरुषोत्तमाः कृष्णाः, अन्यत्र उत्तमपुरुषाः ॥ ७. एकत्र महेश्वराः शिवाः, अन्यत्र ऋद्धिमन्तः॥ ८. एकत्र प्रजापतयः-ब्रह्माणः, अन्यत्र सन्ततिमन्तः ॥ ९. आश्चर्यम् ॥ १०. नाममालायां-अभिधानकोशे ॥ ११. पुनः ॥ १२. कैरववनम्-रात्रिविकाशिकमलवनम् ॥ १३ निशानाथ:-चन्द्रः ॥ १४. राजनीतिलतावनमेघः ॥ १५. चौरान्धकारप्रकरप्रचारप्रतिषेधकः दिनमणिः-सूर्य इव ॥ १६. अमृतमयाचि फलानि अमृतलतायाम् ॥ १७. सार्थकैःसाथैः॥ १८. राजा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org