________________
॥ णमो त्थु णं अणुओगधराणं थेराणं भगवंताणं
सिरिइंदहंसगणिविरइयं
Jain Education International
भुवणभाणुकेवलिचरियं
अवरणाम
बलिनराविचरियं
सिरिवद्धमाणसामी जिणेसरी कुणउ कुसलमालाओ । दाणव- माणव - देविंदविदवंश्अिचलणकमलो || १ || 'सिरिभुवणभाणुकेवलिचरिअं वुच्छामि 'रइअअच्छरिअं । जं सुणिऊण भविअजणकण्णा पावंति पावित्तं ||२|| जोअणलक्खपमाणो जंबुद्दीवाभिहाणओ दीवो । एसो विसालथालयवट्टो वट्टर जयम्मि सया ||३|| तस्य मज्झे सोहइ 'सुरसेलो लक्खजोअणुञ्चत्तो । * पिंडीकयदीवरमाकोसी तिअसालिकेलिहरं ||४|| * सुरसिहरि पच्छिम दिसासेहरसोहं विदेहखित्तमिणं । कालो जस्स नं सत्तू 'देहाइक्खयविहाणेण ॥ ५ ॥ गिरि-सरिआरमणीओ इह " रेहइ गंधिलाई विजओ । गामाssगर-नगरेहिं देसा दीसंति जत्थ गुरू ||६||
तत्थ पुरी चंदपुरी "सहोअरा होइ जीइ ण जयम्मि । इंदपुरी णागपुरी अलया लंका व अवरा वा ||७||
सालो जत्थ फलिहमणिघडिओ 'अंबरतलासिलेसिसिहो । जाणामि इमं " वलयं नयरीनारीइ रुप्पमयं ||८||
ร
'' केलासुजलकंती पासाया संति जत्थ झयजुत्ता । किं कारगकित्तीओ फुरंति उडूढं चउदिसासुं ||९||
१. रचिताश्चर्यम् कृताश्चर्यमित्यर्थः ॥ २. पावित्र्यम् - पवित्रताम् ॥ ३. सुरशैलः - मेरुः ॥ ४. पिण्डीकृतद्वीपरमाकाशः त्रिदशालिकेलिगृहम् ॥ . सुरशिखरिपश्चिम दिशाशेखरशोभं विदेहक्षेत्रं इदम् ॥ ६. देहादिक्षयविधानेन कालो यस्य न शत्रुः ॥ ७. रेहइ - राजते ॥ ८. सहोदरा-तुल्या समाना ॥ ९. अम्बरतला श् लेषिशिखः ॥ १०. करकङ्कणम्, भाषायाम् 'बलै ' ॥ ११. कैलासोज्ज्वलकान्तयः ॥ १२. कारककीर्तयः - प्रासादविधायक - शिल्पिकीर्तयः स्फुरन्ति ॥
For Private & Personal Use Only
www.jainelibrary.org