________________
१४७
भुषणभाणुकेवलिचरिय
चउदसरज्जुसरूवम्मि लोगमज्झम्मि मेइणीनाह! । एगिदिएसु विगलिंदिएसु तं ठाणगं नत्थि ॥२०५२॥ जल-थल-खयरपणिदिअतिरिएसु वि रूवगं न तं अस्थि । सब्वे जीआ जत्थ य अणंतसो नेव उप्पन्ना ॥२०५३।। सत्तनरएसु नरगावासा सव्वे वि सबजीवेहिं । मणुएसु गामनगराइआ पुण अणंतसो 'फिट्ठा ॥२०५४|| भवणेस-वंतर- भगण-सोहम्मेसाणदेवलोगेसु । जो देवो जा देवी अणंतसो तत्थ ते जाया ॥२०५५।। जीआ सणकुमाराइनवमगेविजअंतदेवाणं । ठाणेसु अ पत्तेअं अणंतवारा समुप्पन्ना ॥२०५६।। संसारम्मि इमम्मि अ सुक्खं दुक्खं च अस्थि तं नेव । जीवेहिं सव्वेहि अणंतसो जं न अणुभूअं ॥२०५७॥ एगेगेण जिएणं 'जइलिंग व्वओ इमं ताव ।
पडिवन्नं परिचत्तं अणंतसो भवसमुद्दम्मि ॥२०५८॥ यदुक्तम्
"संसारसागरमिणं परिभमंतेहिं सव्वजीवेहिं । गहिआणि अ मक्काणि अ अणंतसो दवलिंगाई" ॥२०५९॥ एअं अणंतकालंतरालभवभमणभणणओ ने। सामनेणं अम्ह जिअस्स "विवत्तीइ नो कहि ॥२०६०।। जेणं संखिज्जं आउअंच 'कमवट्टिणीउ वायाओ । भववट्टिजिअसरूवं अणंतकालेण वत्तव्वं ॥२०६१।। तम्हा गयसरणेणं मए अणंतं दुहं समणुभूअं । तं कयकुधम्मसरणेणावि विसेसेण संपत्तं ॥२०६२॥ सिरिजिणधम्मसरणसीकारेण मए सुहाणि लहिआणि । सुहदेवत्तणसुहमाणुसत्तपमुहाणि व सुहेसु ॥२०६३॥ तस्सरणपहावेणं ताव लहिस्संति निव्वुइसुहाई । सासयरूवाणि मए अव्याबाहाणि इत्थभवे ॥२०६४॥ इअ अम्हाणं अन्नो सरणं जाओ न सम्मधम्माओ । सो चेव तुज्झ वि हविस्सइ सव्वजगजिआण हिओ ॥२०६५।। अह संवेगसमागमपडतजलमंतलोअणजुगेण । भणिों भूवइणा चंदमोलिनामेण मुइएण ॥२०६६॥
१ स्पृष्टाः ॥ २ भगणाः नक्षत्रगणाः ज्योतिषदेवाः ॥ ३ यतिलिङ्गम् ॥ ४ विवृत्त्या-विस्तरेण ॥ ५ क्रमवर्तिन्यो वाचः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org