________________
सिरिइंदहंसगणिविरइयं
अक्खलिअगई बलिरायरिसी सूरीसरो गओ झत्ति । बारसमे गुणठाणम्मि खीणमोहाभिहाणम्मि ||२०३७॥ तत्थ य मइ-सुअ-ओहि-मणपजवग-केवलावरणरूवा । पण सामंता य खयं नीआ बलवंतया जेणं ॥२०३८।। 'विअरण-लाह-भोगोपभोग-विरिअंतरायपणगं च । तह दंसणावरणमेअसत्तुछकं हय जेणं ॥२०३९॥ निद्दा-पयला-चक्खु-अचक्खु-अवहि-केवलेगदिणं । आवरणाणि खविअ जेण कओ घणघाइकम्मखओ ॥२०४०॥ पडिएसु इमेसु महादलनाहेसु गयनायगं जायं । रिउसिन्नं भग्गबलं जयलच्छी जेण सा वरिआ ॥२०४१।। पयडीभ केवलनाणं जस्स तिजगप्पयासगरं । कम्मविणासे जह अब्भववगमे दिणगरो दित्तो ॥२०४२।। अह जो सजोगिजिणगुणठाणाभिहसिद्धिगेहसोवाणे । आरुहिओ ते चारित्तधम्मपमुहा समुल्लसिआ ॥२०४३।। बलिकेवली तओ मोहाइअमम्माणि भणिअ पुहुवीए । विहरंतो मोअइ तं विडंबणालक्खओ लोअं ॥२०४४॥ मोहाइदुक्खमोइअलोएहि जस्स हरिसिअमणेहि । अबरं च कयं नामं जिणस्स सिरिभुवणभाणु त्ति ॥२०४५।। एस जयम्मि अहं विहरंतो पत्थिव! समागओ इत्थ । अवहरिउं मोहाइअविडंबणाओ जणसयाणं ॥२०४६।। इअ सुणिअ चंदमोलिनरिंदो आणंदकंदलिअदेहो । जिणपयकमलेसु पडिअ पुणरवि जपइ नरेमवई ॥२०४७॥ भयवं! तुमए साहू अणुग्गहिओ निअसमागमेण अहं । सचरिअकहणेणाऽऽगमरहस्सभूएण अञ्चंतं ॥२०४८|| अह केवलिणा भणि महानिव ! निअचरिअं भणिज्जंतं । न य जुत्तं जेण तहा निअगुणउकित्तणं हवइ ॥२०४९॥ . एअंच नीइसत्थेण विरुद्धं तह वि तुह समासेणं । भासिअमुवगारं दद्दूण मए सचरिअं राय ! ॥२०५०।। वित्थरओ पुण सव्वाउएण वि न को वि भासिउ सको । जेणमिममम्ह चरिअं न केवलं सव्वजीवाणं ॥२०५१॥
१ वितरणम्-दानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org