________________
भुषणभाणुकेवलिचरियं
अन्नय सहोअरेणं अम्हाणं पिच्छिआ य पुप्फवई । इह पुप्फचूलअभिहाणतुम्हमाउलनिवालसुआ ॥१८७२॥ तीए निरुवमरूवेण मोहिओ सो समागओ हरिउं । तहिदि असहतो विज्जं सो साहिउं लग्गो ॥१८७३॥ जायं तओ परं जं तुमं पि जाणासि तं निरवसेसं । पुप्फवईए अम्हाणं भणिअं भाउअसहवं ॥१८७४॥ जायाउ सोगसंकुअतत्ताओ तीइ धम्मवयोणं । पडिबोहिआउ विनाय नट्टमेत्तसयलकहाए ॥१८७५।। सोगं तुम्हे किं कुणह ? सरह साहुधयणं पुरा भणिअं । तो बंभदत्तरायं कंतत्तेणं 'सयाऽऽसयह ॥१८७६॥ तं सोऊणं अणुरायजुएहिं च पडिवन्नमम्हेहिं । रहसवसेणं सिअझयसंकेओ तुह को तीए ॥१८७७॥ अन्नत्थ कत्थ वि पई चलिए भमिआउ पइपुरं अम्हे । दंसणमणष्भवरिसणसरिसं तुह अन्ज ! संजायं ॥१८७८।। तम्हा सामिअ ! तुमए पुप्फवईवाइअं च सरिऊणं । अम्हाण मणोरहपूरणम्मि परणेस ! जइअव्वं ॥१८७९।। गंधवविवाहेणं परिणीआओ इमेण कन्नाओ । तत्थ ठिओ इगरतिं पचूसे ताउ वुत्ताओ ॥१८८०॥ पुप्फवईए पासे जाह तहा ताव तत्थ ठायध्वं । जाव मह रजलाहो हवेई एवं पमाणं ति ॥१८८१।। अह ताओ तत्थ गयाओ तकालं च धवलेगहाई ।
अब्भं व विसिणं पेच्छिऊण स चमक्किओ कुमरो ॥१८८२।। एगय वसंतमासे मयणमहूसरभिहाणउजाणे । मत्तगयसंकडाओ विमोइआ बालिआ तेण ॥१८८३॥ मंतिमुहाओ रण्णा संबंधो एस जाणिओ सध्यो । परिणाइआउ कन्नाउ अतु कुमरस्स रागण ॥१८८४॥ वेसमणसत्थवसुआ सा वि कुमारी इमेण परिणीआ । अणुरायबद्धचित्ता गरुअं धम्मस्स माहप्पं ॥१८८५।। उवाहिओ वरधणू सुबुद्धमंतिवरकन्नगं नंदं । कुमरेण तत्थ दो वि अ ठिआ सुहोदहिनिमन्ना ते ॥१८८६॥
१. सदा आश्रयत ॥ २. अभ्रं व विशीर्ण प्रेक्ष्य स चमत्कृतः कुमारः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org