________________
सिरिइंदहंसगणिविरहयं
पणयाललक्खजोअणमाणं सब्वट्ठसिद्धअभिहाणं । 'जुगचंदरज्जुलोगालंकरणं रेहइ विमाणं ॥१५०३।। तत्थ य महाविमाणे उवरिमभागम्मि वट्टर एगं । 'सायररसमणमाणं मुत्ताहलमुजलजलोहं ॥१५०४।। मज्झगयस्स इमस्स य वलयाकारेण ताव सोहंति । चत्तारि मत्तिआई 'नित्तानलमणपमाणाई ॥१५०५।। पुणरवि बीए वलए अडसंखाकलिअमुत्तिअकलावो । 'रिउचंदमणपमाणो दिप्पइ *खजलं व मलमुक्को ।।१५०६।। चंदकलासंखाइं चंदकलानिम्मलत्तजुत्ताई । तीए घलए अडमणपमिआई मुत्तिआणि तओ ॥१५०७।। लोअणकिसाणुपमिआणि मुत्तिअफलाणि तुरिअवलयम्मि । जलहिमणसरीराइं नायव्वाइं विअड्डेहिं ॥१५०८।। कुंजरलोअणवसुहामिआणि मुत्ताहलाणि नेआणि । इगमणभारवहाई छट्टे वलयम्मि वट्टाई ॥१.०९।। मुत्ताहलमंतद्विअमणेगमज्जंतवायलहरीहि । वलयगमुत्तिअनिअरो समुच्छलिअ आहणेइ जया ॥१५१०।। ए महाविमाणं महुररवेकंतभायणं जायं । कत्थ वि अन्नत्थ न अत्थि परिसं सद्दमहुरत्तं ॥१५१२।। तत्थ विमाणम्मि सुरा तन्नायरसेगमोहिअसचित्ता । समयग्गिसायरमिअं सुहेण पूरंति निअमाउं ॥१५१२।। नायरसपहावो सो विरहगरुक्खाइआण जं होइ । किसलयसुमाइपसवो इत्थीजणगीअसवणेणं ॥१५१३।। नायरसस्स समाणो लोए अन्नो रसो न को वि जओ । सप्पो सुवण्णटंकयमप्पेइ रवण करवासस्स (?) [रवेण वसवत्ती] ||१५६४॥ तत्थ समुप्पन्नो सो जो इंदवरिंददत्तरायरिसी । अहमिंददेरिद्धिं पत्तो सुहसंपयाकोसो ॥१५१५।।
१. युगचन्द्ररज्जुलोकालङ्करणं चतुर्दशरज्जुलोकाभूषणमित्यर्थः ॥ २. सागररस = चतुःषष्टि ॥ ३. नेत्रानल= द्वात्रिंशत् ॥ ४. ऋतुचन्द्र = षोडश ॥ ५. आकाशजलम् वर्षाजलमित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org