________________
भुवणभाणुकेवलिवरिये
सा रोहिणी अ जाया निरुत्तरा जह सिरं अहो! काउं । मोणमवलंबिऊणं ठिआ तओ पत्थिवो कुविओ ॥१२३२।। धरणिधवेणाऽऽओ सुभद्दसत्थाहिवो 'सपासम्मि । दासीए वुत्तंतो सब्यो सो साविओ तस्स ॥१२३३।। वजाहउ व्य दुहिओ अकंडपडिआऽसणि व्य वा जाओ। सत्थेसरो अजं पुच्छए किमेअं! कहेइ न जा ॥१२३४॥ जा पुच्छिआ य पिउणा एगंते नेव जंपए जाय । जीए नरवहरमणीदासीए अग्पओ भणिों ॥१२३५॥ आगारिउं च सा पुच्छिआ भिसं तत्थ सत्यवाहेणं । सा भणइ रोहिणीए परं वुत्तं न संदेहो ॥१२३६॥ जणओ चिंतेह इमं जीप जीहा य 'मुक्कला अस्थि । इअ जाणंतो सस्थाहिवई दासिं विसज्जेइ ॥१२३७॥ धूअं गहिऊणं सो रायसमीवे समागओ तेण । रायपयपंकएसु य णमिउं 'सजलच्छिणा वुत्तं ॥१२३८।। जं सामिअ ! अम्ह कुले पञ्चक्खं दिट्ठमवि न किं पि धुवं । पाणचए वि वुच्चइ केणावि विवेगवंतेणं ॥१२३९।। मह पुत्तीय तं किर अदिट्ठमसुअं निरत्थयं भणिों । चंदे व्व निम्मले मम कुले कलंको समाणीओ ॥१२४०॥ एसो ममेव दोसो जीए जीहाइ मुकलत्तमिणं । सुणमाणेण जणाओ न सिनिखआ न परिहरिआ जं ॥१२४१॥ मज्झ अहो! 'गिहवावारवग्गभावो तहा पमाओ वा । तम्हा जे रुञ्चइ तं करेउ देवो पयापालो ॥१२४२।। भूषणा भणि मह नयरम्मि महानरो तुमं ताव । भो सत्थवाह ? मज्झ वि 'माणुचिओ सञ्चवयणो अ॥१२४३॥ तेणं न खंडसो जं काऊण बउप्पहे खिवावेमि । तुमए परं तहा कायव्वं देसं जहा चयइ ॥१२४४॥ इअ चविऊण निवइणा विसजिओ सत्थनायगो तेण । तणया पुणो तउ चिअ ठाणाउ विसन्जिआ जाय ॥१२४०।। ताव अहो ! एसा सा उ साविआ देववंदणं तं च । तं च पडिक्कमणं "वयणवत्थपडिलेहणं तं च ॥१२४६।।
१. स्वपार्श्व-स्वसमीपे ॥ २. मुक्तला-'मोकली' ॥ ३. सजलाक्षिणा साश्रुनेत्रेणेत्यर्थः॥ ४. गृहव्यापारन्यप्रभावः॥ ५. मानोचितः ॥ ६. तत एव ॥ ७. वदनवस्त्रप्रतिलेखनम्-मुखवस्त्रिकाप्रतिलेखनमित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org