SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ६९१ राजवंशावली संवत् ८२१ वर्षे वैशाख शुदि २ सोमे रोहणी नक्षत्रे चावडा वंशे श्री वनराज: श्री अणहल्लपुर स्थापना कृता. गूर्जराणामिदं राज्यं वनराजात् प्रभृतिभिः स्थापितं जैनमंत्रेण अत द्वेषी नात्र नंदति. तत्र वर्ष ६० राज्य भुक्त्वा . संवत् ८८९ योगराज. संवत् ८९१ श्री रत्नादित्य. संवत् ८९४ वैरसिंह. संवत् ९०५ क्षेमराज. संवत् ९४४ चांमंडराज. सं. ९७१ घाघड. संवत् १००६, अड्डयलराज. एवं चाउडा वंशे ए १९६ वर्ष राज्यं कृतं. तदनंतर सं. १०१७ शोलका [सोलंकी] वंशोपविष्ट. संवत् १०३३ तत् दौहित्र श्री मूलराज. संवत् १०५२ वल्लभराज. संवत् १०६६ भ्रातृ दुर्लभराज. सं.१०७८ भ्रातृ नागिलसुत भीमदेव. तदा मालवदेशे धारायां श्री भोज:. भीमदेव मालवके कटकीकृत. भग्नौ चलित:. कूपकंठे सुप्त: तदा वारणकेन दृष्ट:. इदं भणितं. कूया कंठइ सत्थरउ रि.... रठ रूठइ धारहधणी, रायां ए अवत्थ. १ पृष्ठे भोजराजेन लेखं प्रेषितं. हेला निद्यली गयंदकुंभ पिंडी... सिंहझ्झमयेण सम नवि ग्रहो नैव संधाणं. २ तदा भीमेन लेखं प्रेषितं अंधइ सूयाण कालो, भीमो पहबाय नम्मिउ विहणा, जेण सयंपि न गणीयं कागणिणा त्तझ ए चस्स. ३ राजा भोज समीपे आंबड द्विज प्रेषित. भोजनस्नानकृते आद्रसिरे आंबडेन प्रणामकृत लेख प्रवाचित. राजा पृष्टं. भीम अनापित किं करोति ? आंबडेनोक्तं, राच्छ स जीयते. राज्ञ सिर भद्रं कृतं भवतां सिरेषु भद्रं करोति. राजा कुपितेन पृष्ठं. युष्माधिप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy