SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ के वास्ते. ६८९ Jain Education International पार्श्वचंद्रगच्छ लघुपट्टावली अथ लघुपट्टावली लिख्यते. मालिनी छंद: विदितसकलशास्त्रान् पार्श्वचंद्रान् कवींद्रान् भजत समरचंद्रान् भव्यराजीवसूर्यान्, नमत विशदमूर्त्तीन् राजचंद्रान् मुनींद्रान् विमल विमलचंद्रान् सर्वसूरींद्रमुख्यान्. १ शार्दूलः तत्पदे जयचंद्रसूरिमुनिपा जीता जगत्विश्रुताः तत्पट्टोदयभास्करा गणिवराः श्री पद्मचंद्रा विभुः, तत्पट्टे मुनिचंद्रसूरिगणिनो नंदंतु भट्टारकास्तत्पट्टाब्जविभाकरा गणिवरा: श्री नेमिचंद्राह्वायाः २ तत्पट्टे कनकेंदुसूरि गणिपा जाता जगत्युज्वलाः तत्पट्टे शिवचंद्रसूरि मुनिपा विख्यातकीर्तिव्रजा:, तत्पट्टे विमलप्रबोधसहिता श्री भानुचंद्राभिधाः तत्पट्टे च विवेकचंद्रयतिपा जाता जगत्पूजिता: ३ वसंततिलका तत्पट्टमानससरोवरराजहंसा श्री लब्धिचंद्रमुनिपाः प्रबभूवुरेवं, तत्पट्टभास्करनिभा विलसत् गुणौघा: श्री हर्षचंद्रमुनिवृंदवरा अजैषुः ४ मंदाक्रांता तस्मिन्पट्टे प्रजयतितरां हेमचंदोमुनींद्र : सुश्लोकौघैर्विदितमहिमो गांगमंभो च लोके, जैनैर्धर्मैश्चरिततपसः श्रावकैर्गीतकीर्तिर्मान्यो धीमान् विमलकविताकोमलोद्गीर्णवाणिः. - संवत् १९३३ मिति जेठ सुदी १२ शनिवासरे श्री मकसूदावाद अजीमगंजमें मुन्नीलाल (श्रीयुत पुरणचंद नहारना भंडारमाथी प्राप्त) [जैन श्वेताम्बर कोन्फरन्स हेरल्ड, एप्रिल-जून, १९१८, पृ.१६८ ] For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy