SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ जैन धातुप्रतिमा लेखसंग्रह (२) ६८१ भा. अजाइ सुत दो. लालजी पुत्र रतनजी प्रमुख युतया स्वश्रेयोर्थम् बृहत्तपागच्छेश शीलादिगुणधारक भ. हेमविमलसूरिपट्टभूषण भ. श्री आणंदविमलसूरिपट्टे प्रभावक श्री विजयदानसूरिपट्टालंकाराणां स्वदवीरंजित श्री अकब्बर पातिसाहविहित सर्व जीवाभयदानप्रवर्तन श्री शत्रुजयादिकरमोचनादि विदितयशसां लंपाकमतेश ऋ# मेघजी नाम्ना दत्तदीक्षाणां भट्टारका श्री हीरविजयसूरीणां मूर्ति: का. प्र. च तत्पट्टालंकारकारिभिः पातिसाह श्री अकब्बरसभालब्धजयवादमनोहारिभिः गोवृषभमहिषीमहिषवध-मृतधनादानबंदग्रहणनिवारकफुरमानधारिभिः भट्टारक श्री ६ श्री विजयसेनसूरिभि: महोपाध्यायश्री सोमविजयगणिपरिवृत्तैः पत्तनादि महं अबजी सकल संघेन वंद्यमाना च नंदतात्. २. ९० संवत् १६६४ वर्षे फाल्गुन शुद ८ शनौ पत्तन वास्तव्य वृद्ध शाखीय प्राग्वाट ज्ञातीय दोसी शंकर भा. वाहली नाम्न्या भ्रातृव्य दो. श्रीवंत भा. अजाइ सुत लालजी सु. रतनजी प्रमुख कुटुंब युतया स्वश्रेयोर्थं तपागच्छाधिराज श्री हीरविजयसूरीश्वरपट्टप्रभावक भट्टारक श्री श्री श्री विजयसेनसूरिपट्टपूर्वांचलसहस्रकरानुकारि शीलादिगुणगणालंकृतगात्र भट्टारकपुरंदर संप्रति विजयमान युवराजपदधारकाचार्य श्री ५ श्री विजयदेवसूरीश्वराणां मूर्तिः कारिता प्रतिष्ठापिता च गीताथैः. मं. अबजी प्रमुख संघ भट्टारकेण वंद्यमान चिरंजीयादिति भद्रं. (एटले आ ज वर्षमा साथेसाथे हीरविजयसूरि, विजयसेनसूरि, विजयदेवसूरिनी मूर्ति एक ज जणे करावेली अत्रे विराजमान छे.) ३. पाटण नगरशेठy घर देहरासर मणियाती पाडो । १. सं.१५०७ वर्षे जयेष्ठ सु. १० सोमे पत्तन वास्तव्य श्री उसवाल ज्ञातीय सुरै. शिवा भा. सिंगारदे सुत सा. जयसिंह भातृ सा. डाहा भा. मरगदि नाम्न्या पितृ साह लींबा भार्या मानू सुतया निजभर्तृ सा. डाहा श्रेयसे श्रेयांसनाथ चतुर्विंशतिपट्टः कारित: प्रतिष्ठित: श्री पल्लीवालगच्छे श्री यशोदेवसूरिभिः. २. संवत् १५१५ वर्षे फा. व. २ सोमे श्री श्रीमाल ज्ञातीय ५० सीवा भा. अर्धू सु. पासाकेन भा. साहासिणि सु. देवादि कुटुंब युतेन स्वमातृ [श्रेयसे] जीवितस्वामि श्री संभवनाथबिंबं श्री पूर्णिमापक्षे सद्गुरूणामुपदेशेन प्र. विधिना श्री पत्तने. ३. संवत् १५३२ वर्षे चैत्र वदि २ गुरू उसिवाल ज्ञातौ तातहड गोत्रे सा. साजण भा. लछिपुत्र सा. सवा भा. रइयाही पु. सा. श्रीवंतेन सा. गजर सा. कर्मा भ्रातृयुतेन श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं श्री उपकेशगच्छ कुकुदाचार्यसंतान श्री देवगुप्तसूरिभिः श्री:. ४. संवत १६२४ वर्षे फागण शुदि रवौ श्री श्रीमाल ज्ञातीय श्रेष्टि गोधा भार्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy