SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ राजत्सुराजहरिवंशनभोविभास्वान् वप्रांबिकाप्रियसुतो मुनिसुव्रताख्यः । संपूज्यते शिवपथप्रतिपत्यहेतुर्यज्ञे मया विविधवस्तुभिरर्हणेऽस्मिन् ॥८०॥ भाषा- हरिवंश सु सुन्दर राजा, वप्रा माता जिन राजा । मुनि सुव्रत शिव पथ कारण, पूजूं सब विघ्न निवारण ।। ॐ ह्रीं मुनिसुव्रत जिनाय अर्घ्यम् निर्वपामीति स्वाहा। सन्मैथिलेशविजयाह्वगृहेऽवतीर्णं कल्याणपंचकसमर्चितपादपद्मं । धर्माबुवाहपरिपोषित भव्यशस्यं नित्यं नमिं जिनवरं महसार्चयामि ||८१|| भाषा- मिथलापुर विजय नरेन्द्रा, कल्याण पांच कर इन्द्रा । नमि धर्मामृत वर्षायो, भव्यन खेती अकुलायो । ॐ ह्रीं नमिनाथ जिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। द्वारावतीपति समुद्रजयेशमान्यं श्रीयादवेशबलकेशवपूजितांह्निम् । शंखांकमंबुधरमेचकदेहमर्चे सद्ब्रह्मचारिमणिनेमिजिनं जलाद्यैः ।।८२।। भाषा- द्वारावति विजयसमुद्रा, जन्मे यदुवंश जिनेन्द्रा । हरिबल पूजित जिन चरणा, शंखांक अंबुधर बरणा ।। ॐ ही नेमिनाथ जिनाय अय॑म् निर्वपानीति स्वाहा। काशीपुरीशनृपभूषणविश्वसेननेत्रप्रियं कमठशाठ्यविखंडनेनं । पद्माहिराजविबुधव्रजपूजनांकं वंदेऽर्चयामि शिरसा नतमौलिनीतः ।।८३।। भाषा- काशी विश्वसेन नरेशा, उपजायो पार्श्वजिनेशा । पद्मा अहिपति पग वंदे, रिपु कमठ मान नि:कंदे ।। ॐ ही पार्श्वजिनाय अर्घ्यम् निर्वपामीति स्वाहा। सिद्धार्थभूपतिगणेन पुरस्क्रियायामानंदतांडवविधौ स्वजनुः शशंसे । श्रीश्रेणिकेन सदसि ध्रुवभूपदाप्त्यै यज्ञेऽर्चयामि वरवीरजिनेंद्रमस्मिन् ॥८४॥ भाषा- सिद्धार्थराय त्रय ज्ञानी, सुत वर्द्धमान गुण खानी । समवसृत श्रेणिक पूजे, तुम सम है दैव न दूजे ॥ ॐ ही वर्द्धमान जिनेन्द्राय अय॑म् निर्वपामीति स्वाहा । अत्राहूतसुपर्वपर्वनिकरे बिंबप्रतिष्ठोत्सवे संपूज्याश्चतुरुत्तरा जिनवरा विंशप्रमाः संप्रति । संजाग्रत्समयादयैकसुकृतानुद्धार्य मोक्षं गतास्तेऽत्रागत्य समस्तमध्वरकृतं गृह्णतु पूजाविधिं ॥८५|| भाषा- वर्तमान चौबीस जिन, उद्धारक भवि जीव । बिम्बप्रतिष्ठा साधने, यजूं परम सुखनीव ॥ ॐ ही अस्मिन् यागमण्डले मरवमुख्यार्चित तृतीयवलयोटमुदितवर्तमानचतुर्विंशतिजिनेभ्यः पूर्णाऽय॑म् निर्वपामीति स्वाहा। [प्रतिष्ठा-प्रदीप] [६९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy