SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पुरातनप्रबन्धसङ्ग्रहे. (P.) सञ्ज्ञकसङ्ग्रहस्य अन्तिमोल्लेखः । सिरिवत्थुपालनंदणमंतीसरजयतसिंहभणणत्थं । नागिंदगच्छमंडणउदयप्पहसूरिसीसेणं ॥ जिणभद्देण य विक्कमकालाउ नवइ अहियवारसए । नाणा कहाणपहाणा एस पबंधावली रईआ ॥ -oooooo१४२९ श्रीजिराप० श्रीसावदेवसू० स्खं चरित्रं न वेडितं पश्चात् ढिल्यां ग० स्वमुपायं पश्चात् संवत् १४३० भाद्र० मासे श्रीगिरनारे समभाव० त्वा परलो. जगाम | संवत् १५२८ वर्षे मार्गसिर १४ सोमे श्रीकोरण्टगच्छे श्रीसावदेवसूरीणां शिष्येण मुनिगुणवर्द्धनेन लिपीकृतः। मु० उदयराजयोग्यम् । श्रीः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy