SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 5 ९३१०) प्रतिष्ठाने श्रीशातवाहनो राजपा० आसन्ननद्यां झपहासे ज्ञानसागरसाधुना त्वं पूर्वं काष्ठवाहको नित्यं सक्तीमनम् । अन्यदा मासोपवासिनं मुनिं प्रेक्ष्य पूर्वभवे कस्यापि न दत्तम् । यतः(४२१) रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त ! खेदमुपयासि कथं वृथा त्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ तद्दानात्त्वं श्रीशातवाहनः । देवग्रस्तझषेण ह० । 10 १३० पुरातनप्रबन्धसङ्ग्रहे ९३०९) कश्चित्कार्प ० श्रीसोमेश्वरयात्रायां यान् पथि लोहकारौकसि निशि भार्यया स्वपतिं छुर्या हत्वा कार्यटिकशी छुरी मुक्ता बुम्बापातः । तलारकैस्तस्य करौ छिन्नौ । तेन दैवोपालम्भे निशि श्रीसोमेशः पूर्वं एकेनाजा कर्णयोर्धृता परेण मारिता । ततः साऽजेयं नारी, येन मारिता स पतिः । त्वया कर्णौ धृतौ । तवागमे उल्लसितकोपे त्वत्करौ तौ । ततो मे उपालम्भः कथमिति । कृपाप्रबन्धः ॥ 15 (४२३) दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥ (४२४) पूर्वपुण्यविभवव्ययबद्धाः सम्पदो विपद एव विमृष्टाः । पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ ततः प्रभृति पात्रदानादि || श्रीशातवाहनपात्रदानप्रबन्धः ॥ ९३११) खेडमहास्थाने देवादित्यसुता रूपवती बालविधवार्कसन्मुखावलोके तेनैव भुक्ता, गर्भे, वने मुक्ता । पुत्रजन्म । साष्टाब्दः । लेखशालिकपराभूतो मातृपार्श्वे पितृनामानवगम्य मर्तुकामोऽर्केण करे कर्करोऽर्पितः । साप20 राधे शिलान्यथा तवैव शिलेत्युक्तः । ततः स शिलादित्यः । तत्पुरनृपेण परीक्षायै तथा कृते मृते राज्ञि स एव राजा; अर्कदत्ताश्वारूढो नभश्वर इवेच्छाविहारी महाप्रतापी जैनमुनिवासितः श्रीशत्रुञ्जयोद्धारकः। कदाचित्सौगतैः श्वेताम्बरपराभवे श्रीशत्रु अधिष्ठितम् । तद्भागिनेयो मल्लनामा क्षुल्लः । वेषपरावर्तेन बौद्धपार्श्वे पठन् निशीथे खे यान्त्या भारत्योक्तः के मिष्टाः । वल्लाः । पुनः षण्मासान्ते निश्येव केन सह । घृतगुडाभ्यामित्युक्ते तुष्टायां भारत्यां जिताः सौगता निःकाशिता देशात् शिलादित्ये सभापतौ । तत आचार्यपदं श्रीमल्लवादिसूरिः ।। मल्लवादिप्रबन्धः । 25 (४२२) मीनानने प्रहसिते भयभीतमाह श्रीशातवाहनमृषिर्भवतात्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद्भवन्तमुपलक्ष्य झषो जहास ॥ जातस्मृतिः । अहोदानम् । यतः ९३१२) श्रीमालपुरे माघपण्डितः । पित्राऽपि [ टि० - कुमुदपण्डितेन ] स्वपुत्रापन्निराकरणाय वर्षशतदिन - मितनाणकहारकान् दत्त्वा भोगायानेकशो दत्त्वा च विपेदे । तद्दिदृक्षयांगतश्रीभोजं सबलं रञ्जयामास । मरकतबद्धा भूमिर्दिव्या । काचबद्धा सञ्चारकभूः । दैवज्ञोक्तप्रान्ते पादे श्वयथुः । पुण्यक्षये देशमोचः । यतः 1 १ टिप्पण्यां-भोजान्ते भोजनम् । शीतत प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकान्नं स्निग्धम् * । प्रतलमाच्छादनम् । शुषिरत्रम्बकस्तम्भान्तः प्रविष्टाभितापेन न शीतार्तो राजा । * टिप्पण्या उपरि टिप्पणी-५०० गवां दुग्धं २५० पानं यावत् ४ गावः । तापिते तस्मिन् कण्डारकेण शालिर्विधीयते पाके शर्करादिना संस्कृते स्तोके परिवेषिते राजा तृप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy